________________ 544 सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे __ 272 सूतः पञ्चम्याम् // 4 // 3 // 13 // सूतेः पञ्चम्यां गुणो न स्यात् / सुवै / सुवावहै / सुवामहै / तिन्निर्देशाद् यङ्लुपि गुणो भवत्येव / अमृत / ऊदित्वादिड्दिकल्पे असविष्ट / असोष्ट / सुषुवे / __273 उवर्णात् // 4 / 4 / 59 // उवर्णान्तादेकस्वराद्धातोविहितस्य कित आदिरिन स्यात् / अनेन औदित्वलक्षणमिड्किल्पं बाधित्वा निषेधे प्राप्ते परत्वात् स्कृविति नित्यमिट् / सुषुविषे। सुषुविट्वे / सुषुविध्वे / सोता। सविता / सोष्यते / सविष्यते / असोष्यत / असविष्यत / पृचैक पूजुङ् पिजुकि संपर्चने / // 7 // मिश्रणे इत्यर्थः / पृक्ते / पृङ्क्ते / पिङ्क्ते / जैकिं वर्जने // 8 // वृक्ते / ईडिक् स्तुतौ // 9 // ईट्टे / ईडाते / ईडते। - 274 ईशीडः सेध्वस्वध्वमो; // 4 / 4 / 88 // आभ्यां परयोर्वर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चादिरिट् स्यात् / ईडिषे / ईडिध्वे / ईडिष्व / ईडिध्वम् / समुदायद्वयापेक्षं द्विवचनम् / तेन स्वसहचरितस्य ध्वमो ग्रहणात शस्तनीध्वमि न भवति / ऐड्वम् / परोक्षासेध्वयोरामा भाव्यमिति वर्तमानासेध्वयोग्रहणम् / वचनदो यथासंख्यनिवृत्त्यर्थः। ईरिक गतिकम्पनयोः // 10 // ईते / ईरीत / ईर्ताम् / ऐत / ऐरिष्ट / ईराश्चक्रे / ईरिषीष्ट / ईरिता / ईरिष्यते। ऐरिष्यत / ईशिक् ऐश्वर्ये // 11 // ईष्टे। ईशिषे / ईशिध्वे। ईशीत / ईष्टाम् / ऐष्ट। ऐड्ध्वम् / ऐशिष्ट / ईशाश्चक्रे / ईशिषीष्ट / ईशिता / ईशिष्यते / ऐशिष्यत / वसिक् आच्छादने // 12 // वस्ते / वस्से / वध्वे / आङः शासूकि इच्छायाम् // 13 // 275 आङः // 4 // 4.121 // आङः परस्य शासोऽवयवस्यासः स्थाने कावेवेसादेशः स्यात् / नियमार्थोऽयं योगः / तेनेह न आशास्ते / आशावहे / आशास्महे। आसिक् उपवेशने // 14 // आस्ते / आसीत / आस्ताम् / आस्स्व / आध्वम्। आसै। आस्त। आसिष्ट। दयायास्कास इत्यामि आसाश्चक्रे ।आसिषीष्ट / आसिता। आसिष्यते / आसिष्यत / कसुकि गतिसातनयोः // 15 // कंस्ते / अयमनुदिदपि / कस्ते / तालव्यान्तोऽप्ययम् / कष्टे / कशाते / कक्षे / कड्ड्वे / णिसुकि चुम्बने // 16 // निस्ते / चक्षिक व्यक्तायां वाचि // 17 // दर्शनेऽप्यन्ये / चष्टे / चक्षाते / चक्षते / चक्षे / चड्ड्वे / चक्षीत / चष्टाम् / अचष्ट / अचक्षाताम् / अचक्षत /