SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 500 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे तर्ज भत्सेने // 152 // लजति / अलाजीत् / अलजीत् / ललाज / लेजतुः। लञ्जति। तर्जति / लाज लाजु भर्जने च // 154 // लाजति। लाञ्जति। जज जजु युद्धे // 156 // जजाज / जेजतुः। जजञ्ज / जजञ्जतुः। तुज हिंसायाम् // 157 // तोजति / अतोजीत् / तुजु चलने च // 158 // तुञ्जति / गर्ज गजु गृज गजु मुज मुजु मृज मृजु मज शब्दे // 167 / / जगजे / जगर्जतुः / जगृजतुः / गज मदने च // 168 // अगाजीत् / अगजीत् / त्यजं हानौ // 169 // त्यजति / 112 व्यञ्जनानामनिटि // 4 // 3 // 45 // व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि परे वृद्धिः स्यात् / बहुवचनं जात्यर्थम् / तेनानेकव्यञ्जनव्यवधानेऽपि भवति / अत्याक्षीत् / / 113 धुडह्रस्वाल्लुगनिटस्तथोः // 4 / 3 / 70 // धुडन्ताद् इस्वान्ताच्च धातोः परस्यानिटस्सिचस्तकारादौ थकारादौ च प्रत्यये लुक् स्यात् / अत्याक्ताम् / अत्याक्षुः। धुड्हस्वादिति किम् / अमंस्त / अच्योष्ट / लुकः परत्वेऽपि नित्यत्वात्प्रागेव गुणः / तथोरिति किम् / अभित्साताम् / अनिट इति किम् / व्यद्योतिष्ट / इस्वान्ताद्धातोरिति किम् / प्रास्नाविष्ट गौः स्वयमेव / अलाविष्टाम् / बेरिटश्च परस्य लोपो मा भूत् / लुबधिकारे लुग्ग्रहणं सिज्लुक्यपि स्थानित्वेन तत्कार्यप्रतिपत्त्यर्थम् / तेनावात्तामित्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिद्धा भवति / तथा सि इत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्त्यर्थम् , तेन साहचर्य नास्ति / तथोरिति द्विवचनं यथासंख्यपरिहारार्थम् / तत्याज / त्यक्ता / त्यक्ष्यति / अत्यक्ष्यत् / पलं सङ्गे // 170 // 114 दंशसञ्जः शवि // 4 / 2 / 49 // अनयोरुपान्त्यनकारस्य शवि परे लुक् / स्यात् / सजति / तुदादावपठिखाऽनयो/दौ पाठः शवर्थः / तेन 'इयशवः / इति नित्यमन्तादेशः सिद्धो भवति / दशन्ती / सजन्ती / इति च वर्गीयान्ता;। कटे वर्षावरणयोः // 171 // कटति / 115 न श्विजागृशस्क्षणम्येदितः 4 / 3 / 49 // विजागृशस्क्षणां हकारमकारयकारान्तानामेदितां च धातूनां परस्मैपदविषये सेटि सिचि परे वृद्धिन स्यात् / विजाग्रोः 'सिचि परस्मै समानस्ये' ति वृद्धावन्येषां च 'व्यञ्जनादेोपा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy