SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 354 सिद्धहैमबृहत्प्रक्रिया. [ तद्धित प्रत्ययो वा स्यात् / द्वाभ्यां रात्रिभ्यां निवृत्तो वे रात्री भूतो भावी वा द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीणः / एवं व्यहीनः / द्विसंवत्सरीणः। द्विसमीनः। पक्षे इकण् / द्वैरात्रिकः / द्वैयन्हिकः / द्वैयहिक इति तु वहशद्वात् समाहारद्विगोगोरिकणि भवति / द्विसांवत्सरिकः। अत्र / 1758 मानसंवत्सरस्याशाणकुलिजस्यानाम्नि // 7 // 4 / 29 // मीयते परिच्छिद्यते येन तन्मानम् परिमाणादि / संख्याया अधिकशब्दाच परस्य शाणकुलिजशब्दवर्जितस्य मानवाचिनः संवत्सरशब्दस्य च णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् / इत्यादिना उत्तरपदवृद्धिः / द्वैसमिकः / राज्यन्तादहरन्ताच परमपि समासान्तं बाधित्वा अनवकाशत्वादीन एव भवति / तथा च समासान्तसंनियोगे उच्यमानः 'सर्वाशसंख्याव्ययात् ' इत्यहादेशो न भवति / समान्तात् पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः / 1759 वर्षादश्च वा // 6 / 4 / 111 // वर्षशब्दो यः कालवाची तदन्ताद् द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषयेऽकारश्चकारादीनश्च वा स्यात् / पक्षे इकण् / एवं त्रैरूप्यं भवति / द्वाभ्यां वर्षाभ्यां नित्तो द्वौ वर्षों द्वे वर्षे वा भूतो भावी द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा द्विवर्षः / द्विवर्षीणः। द्विवार्षिकः / अत्र / 1760 संख्याधिकाभ्यां वर्षस्याभाविनि // 7 // 4 // 18 // संख्यावाचिनोऽधिकशब्दाच परस्य वर्षशद्रस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् अभाविनि-न चेत् स तद्धितो भावीत्यस्मिन्नर्थे विहितः। इत्युत्तरपदद्धिः / एवं अधिकवार्षिकः। भाविनि तु प्रतिषेधात् द्वैवर्षिकः। त्रैवर्षिकः। 1761 प्राणिनि भूते // 6 // 4112 // कालवाचिवर्षान्ताद् द्विगोभूतेऽर्थे अः प्रत्ययः स्यात् स चेद् भूतः प्राणी भवति / द्वे. वर्षे भूतो द्विवर्षो दारकः। त्रिवर्षों वत्सः। प्राणिनीति इति किम् / द्विवर्षः, द्विवर्षीणः द्विवार्षिक: सरकः। भूत इति किम् / शेषेष्वर्थेषु पूर्वेण विकल्प एव / द्विवर्ष, द्विवर्षीणः, द्विवार्षिको मनुष्यः। भाविन्यपि केचिदिच्छन्ति / एवमुत्तरेष्वपि त्रिषु पूर्वेण विकल्पे प्राप्ते नित्यार्थी विधिः। ... 1762 मासाद्वयसि यः // 6 / 4 / 113 // मासान्ताद् द्विगोभूतेऽर्थे यः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy