________________ // वैयाकरणन्यायादर्शः॥ // श्रीहेमहंसगणिकृतन्यायसंग्रहात्समुद्भुतः // समुद्धर्ता-मयाशंकरजन्मा गिरिजाशंकरः शास्त्री // // मंगलं प्रतिज्ञा च // यं यजन्ते भिन्न भिन्नरूपैर्नामान्तरैरपि // . जगतां सर्वधर्मास्तं परमात्मानमीड्महे // 1 // लहैमव्याकरणस्थिताँच बहुशः प्राचीनपाठागतान् / प्राज्यव्याकरणान्सरशविबुधैरन्यैरपि स्वीकृतान् / / संजग्राह विरच्य वृत्तिमतुला यान् हेमहंसो गणी / . तान् वच्मीह समासतोऽहमखिलान्यायान्वित्या युवान् // 2 // एकैकज्ञापकयुतो-दाहृत्येकैकभूषितः / न्यायैः सुबिम्बितोऽयं स्तान्यायादर्शी मुदे सताम् // 3 // अथ च प्रसिद्धाचार्यैः श्रीहेमचन्द्ररेव युटुक्तमादिवाक्यं न्यायसूत्रस्थादौ तदेवाह-- अथ ये तुःशास्त्रे सूचिता लोकप्रसिद्धाश्च न्यायास्तदर्थ यत्नः क्रियते; इति / अस्यार्थः-अथेति / कोऽर्थः ? हैमव्याकरणानन्तरम् / एतेन तव्याकरणेन सह सर्वन्यायानामानन्तर्यसंबन्धः ‘सूच्यते / तथा च ये विति शब्दोऽपि व्याकरणसूत्राणामर्वाचीनत्वेऽपि न्यायसूत्राणां तु व्याकरणान्तरेष्वपि तथैव पठितत्त्वेनातीव प्राचीनत्वं द्योतयति; न्यायाश्चैते गुरुपरंपरयैकागताइति तेषां गुरुपूर्वक्रमलक्षणरूपसंबन्धमपि प्रकाशयति / शाखे इत्यनेन साङ्गशब्दानुशासनमत्र निर्दिष्टम् / लोकप्रसिद्धा इति पदे च लोका वैयाकरणसमयविदः प्रामाणिकादयश्च गृह्यन्ते / न्याया इति / न्यायशब्दस्य किल 'सूचीकटाहन्यायः'