SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 316 कल्पलताविवेके नाटयतन्त्रप्रसिद्धो यो रसशब्दस्तदभिधेया इत्यर्थः / चित्तवृत्तिभेदेन इति / रतेरमी विभावादयो हासस्यामी इत्येवंलक्षणेन संयुज्यमानानामिति / विभावानुभावेत्यादि रसस्तत्रोक्तसंयोगशब्दार्थकथनम् / अस्याभिप्रायः इति / तथाविधोदाहरणदर्शनात् / पदार्थः इति / काव्यधर्मरूपो रूपकादिसदृशः / पदार्थः इति रूपकादिसदृशः / पक्षी इति 5 पक्षिपङ्क्तिरेव रशना यस्या इति सम्बन्धः / इयं नदी इति / इदम्शब्दपरामर्शलब्धोऽयं नदीलक्षणोऽर्थः / न पुनः श्लोकोपात्तनदीशब्दसम्बन्ध इयमित्यस्योपदर्शितः / तस्य हि भावशब्देन समासे गुणीभूतत्वात् / एवं योजनायां हि किलाव्यक्ते गुणसन्दोहे नपुंसकवचनमेव प्रयुज्यत इति / कथमियमिति स्त्रीत्वेन निर्देश इति चोद्यस्य नावकाश इत्यभिप्रायः / समुदयः इति संयोगः / तथा10 विध- इति तथाविधा अनेकार्थाः / निर्विषयत्व - इति / विषयो विभावः / लक्षणइति विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्यस्य लक्षणस्य / निश्चायक- इति विनिहतेषु प्रोषितेषु च पतिषु प्रमदाजन एवं विचेष्टमानो विलोक्यत इत्यालम्बनविभावादिस्वकारणसामग्र्याः संदिग्धत्वात् / विप्रलम्भे तु केयं प्रवास रुचितेत्यादि विशिष्टं लिङ्गमुपलभ्यत इत्याह-प्रवासविप्रलम्भस्येति / ननु च प्रबोधावसरे 15 करुणस्यैव रिक्तबाहुवलयत्वरोदनलक्षणतथाविधविभावानुभाववत्त्वोपपत्तेर्वाक्योपारूढपदार्थ समर्प्यमाणत्वं स्वप्नान्तेऽपि प्रियतमेषु विप्रियमसम्भावयमानः प्रमदाजनः प्रवासजमेव विप्रयोगं मन्यत इति युक्त्या तथाविध विभावानुभाववत्वं चोभयमपि सम्भवतः करुणस्योपपन्नमिति झगिति कथमसौ विप्रलम्भः परिस्फुरतीत्याह- प्रबोधावसरे चेति / अथ करुणरसस्य निश्चयः तर्हि कुतो विप्रलम्भस्य पृथक्त्वव्यपदेशगन्धोऽपीत्याह- करुण20 रसस्येति / तस्यैव इति करुणरसस्यैव / व्यभिचाचित्येति व्यभिचारिणो रतिस्वप्नविबोधप्रभृतयः / यदि वा इति / अनेन भवद्विनिहतवल्लभ इति व्याख्यानादन्यद् व्याख्यानमभ्युपगम्यत इत्यर्थः / न पुनः इति / ननु पर्यायोक्तन्यायेन त्वया रिपवो हता इति युष्मदर्थ विषयः प्रेयोरूपः प्रधानभूतो वाच्यार्थो वाच्यान्तरवक्तव्योऽनेन करुणस्वभावार्थप्रति25 पादकेन वाच्येन समjमाण उपनिबद्धो न चान्योपदेशन्यायेन निमित्तवताऽनेन करुणास्मनार्थेनाप्रस्तुतेन प्रस्तुतो निमित्तभूतः प्रेयोरूपोऽर्थोऽत्र प्रत्याय्यमान उपनिबद्ध इत्यर्थः / कवि- इति / कविकर्म काव्यं प्रभवन्तीति / कुत इत्याह-- स्वरूपादिति शब्दार्थेति च / स्वरूपाद इति स्वरूपादतिरिक्तस्य परस्याप्रतिभासनादिति नोपपद्यत इति सम्बन्धः / अलङ्करणत्वानुपपत्तिः इति / पूर्वं हि परस्याप्रतिभासनादिति दूषणप्रपञ्चेऽलङ्कार्यश्चेद्र30 सस्तदन्येन केनचिदलङ्करगेन भवितव्यं, न तु तस्यैवालङ्करगत्वमुपपद्यत इति यहूषणमुप
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy