SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः सत्यारामधिया वस्तुसती नटबुद्धिरनया च सा प्रतिबध्यत इत्यन्योन्यप्रतिबन्धः / तत्र इति नटे / तद्बासना इति तच्छब्देन रतिपरामर्शः / नियत- इति / नियतस्वात्मैकगतकारणतया / विभावादिभिः इति / पर्यायतो गुणप्रधानभावेनावस्थितैरित्यर्थः तत्र विभावप्राधान्यं यथाकेलीकन्दलितस्य विभ्रममधोधुर्यं वपुस्ते दृशौ, भङ्गीभङ्गुरकामकार्मुकमिदं भूनर्मकर्मक्रमः / आपातेऽपि विकारकारणमहोवक्त्राब्जजन्मासवः, सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेका कृतिः / / अत्र च विभावभूतं तत्सौन्दर्य प्राधान्येन भाति / तदनुगतत्वेन केलीविभ्रमभङ्गुरनर्मपदमहिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत 10 एव नास्फुटत्वाशङ्काऽत्र रत्यास्वादमये शङ्गारे विधेया / अनुभावप्राधान्यं यथा / यद्विश्रम्य विलोकितेषु इति / अत्र विश्रम्येति बहुश इति प्रतिदिनमिति पदसमर्पितो व्यभिचारिगणः कृष्ण इत्यादिपदार्पितश्च विभावो गुणत्वेन प्रतिभासते / विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलकवैवर्ण्यप्रभृतिस्त्वनुभावसञ्चयः प्रधानतया। पुलक- इति तनुतानिर्देशसाहचर्यात् पुलककण्टकप्रतीतिः / अत्र व्यभिचारिणां तु 15 प्राधान्यम् / तद्विभावानुभावप्राधान्यकृतम् , तत्राचं यथा आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ / अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् // इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां प्राधान्यात् सौन्दर्यातिशयकृतम् / आत्तमित्याद्यर्पितानुभाववर्गस्तु 20 तदनुयायी / तदनुभावप्राधान्यकृतं च स्वयमुदाहार्यम् / एवं द्वयप्राधान्यभेदे समप्राधान्ये चोदाहार्यम् / किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षस्तच्च प्रबन्ध एव भवति / वस्तुतस्तु दशरूपक एंव / तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् / तदुपजीवनेन मुक्तकेऽपि / तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प [?] इगत्र वक्ताऽस्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते / 25 __ शृङ्गारादि इति रसवदर्शितस्पष्टेत्यत्र श्लोके / तद्विपरीतः इति / सापेक्षभावशङ्गारविपरीतः / तनिमित्तम् इति / करणस्य निमित्तभूतः / तद्विभाव- इति / रुधिरान्त्रप्रभृतयो हि ये भयस्य विभावास्ते बीभत्सस्यापीति तद्विभावसाधारण्यसम्भवः / ननु 1. वसन्तस्य ख. एव. // 2 त्रयाणां प्राधान्ये ख. // 3. -ऽभिनेये ख. एव // :
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy