SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् अत्र द्वौ च शब्दावेवमाहतुः / काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवद्वियोगश्च वर्षासमयश्च समुपनतमेतदलं प्राणहरणाय / अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् / यथा वा मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् / . मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु // 5 अत्र तुशब्दः पश्चात्तापसूचकः संस्तावन्मात्रपरिचुम्बनलाभेनाऽपि कृतकृत्यता स्यादिति ध्वनतीति भावः / निपातानां द्योतकत्वं वैयाकरणादिषु प्रसिद्धमपीह रसापेक्षया उक्तमिति द्रष्टव्यम् / उपसर्गाणां यथा प्रस्निग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपलाः इति / अत्र प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निगुदीफलानां सरसत्वमाचक्षाणः 10 आश्रमस्य सौन्दर्याऽतिशयं ध्वनति / तापसस्य फलविषयोऽभिलाषातिरेको ध्वन्यत इति त्वसत् / अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् / . . द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगो दृश्यते सोऽपि रसव्यक्त्यपेक्षयैव निर्दोषः / यथा-प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्रीक्येति'। सम्यगुच्चैर्विशेषेण ईक्षित्वा इति भगवतः कृपातिशयोऽभिव्यक्तः / यथा वा मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृताऽनुमानाः / योगीश्वरैरप्यसुबोधमीशं त्वां बोद्भुमिच्छन्त्यबुधाः स्वतः // सम्यग्भूतमुपांशु कृत्वा आसमन्ताच्चरन्तमित्यनेन लोकानुजिवृक्षाऽतिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः / निपातानामपि तथैव / 'अहो बताऽसि स्पृहणीय वीर्यः' इति / ये जीवन्ति न मान्ति ये स्ववपुषि प्रीत्या प्रनृत्यन्ति ये 20 __ प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते / हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता // इति अत्र श्लाघातिशयो निर्वेदाऽतिशयश्च अहो बतेति हा धिगिति च ध्वन्यते / पदपौनरुक्त्यमपि व्यञ्जकत्वापेक्षयैव कयाचित् प्रयुज्यमानं शोभामावहति / यथा- 25 [प्रभ्रश्यत्युत्तरीयविषि तमसि समुद्वीक्ष्य] वीतावृतीन् द्राग् जन्तूंस्तन्तून् यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् / ते सान्द्रीभूय सद्यः क्रमविशददशाशादशाली विशालं शश्वत् सम्पादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु // 23 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy