________________ शब्दालङ्कारदर्शनम् 121 दुर्घटकार्यकारी। कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन / सेवक इति सेवाज्ञ इति वा वक्तव्ये ज्ञानस्यालौकिकत्वमनौचित्याद्यगगनादि च ध्वनितुं यश्चेत्यादिकृतम् / शूरकृतविद्यवत् सेवाज्ञस्य निर्गुणस्याऽपि लाभप्राप्तिरिति त्रयश्चकाराः / एतच्च वाक्यमेवाऽसम्भवत्स्वार्थमिति कृत्वा अविवक्षितवाच्यं, तत एव पदार्थमभिधायाऽन्वयं च तात्पर्यशक्त्याऽवगमय्यैव बाधकवशेन तैमपहस्त्य सादृश्यात् सुलभसमृद्धिसम्भारभाजनतां लक्षयति / 5 तल्लक्षणाप्रयोजनं शूर-कृतविद्य-सेवकानां प्राशस्त्यमशब्दवाच्यत्वेन गोप्यमानं सन्नायिकाकुचकलशयुगलमिव महार्घतामुपयद् ध्वन्यत इति / शब्दोऽत्र प्रधानतया व्यञ्जकोऽर्थस्तु तत्सहकारितयेति चत्वारोऽत्र व्यापाराः / द्वितीयस्याऽपि शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। 10 तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः // न हि निर्विघ्नोतमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विदध्युः / दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः / न चैवंविधोत्तमफलत्वेन पञ्चाग्निप्रभृत्यपि तपः श्रुतम् / तवेति भिन्नं पदं, समासेन विगलिततया सा न प्रतीयते तव दशतीत्यभिप्रायेण / तेन यदाहुवृत्तानुरोधात्त्वदधरपाटलमिति न कृतमिति, तदसदेव / दशतीत्यास्वादयत्यविच्छिन्न- 15 प्रबन्धतया, न त्वौदरिकवत् परिभुङ्क्तेऽपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेव रसज्ञताऽप्यस्य तपःप्रभावादेवेति / शुकशावक इति तारुण्याधुचितकाललाभोऽपि तपस एवेति। अनुरागिणश्च प्रच्छन्नस्वाभिप्रायख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्ग्यम् / अत्र च त्रय एव व्यापाराः, अभिधा तात्पर्य ध्वननं चेति / मुख्यार्थबाधाविरहे मध्यकक्ष्याया लक्षणायास्तृतीयस्या अभावात् / तदेवं लक्षणकरणे ध्वनिलक्षणम् , अभाववादपरिहारः, 20 समासोक्त्याद्यलङ्काराणां ध्वनेविवेकः, निर्भज्येतरवैलक्षण्येन ध्वनेविषयदर्शनं च यत्रार्थः शब्दो वेत्यादिना, प्रभेदकथनं स चाविवक्षितवाच्य इत्यादिना, उदाहरणदर्शनं सुवर्णपुष्पामित्यादिनेति षट् प्रमेयाणि / इदानीं ध्वनिर्भक्तिर्न भवतीत्याह ___ "भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः / " 1. पुष्प-चिन्वन्तिशब्दौ / पुष्पशब्दो हि सुलभसमृद्धिसम्भारं चिन्वन्तिशब्दश्च तद्भाजनत शूरादीनां लक्षयतीत्यर्थः / / 2. अत्यन्ततिरस्कृतम् // 3. अन्वयम् // 4. विम्बफले // 5. वाच्यानुगतादिभ्यो गुणीभूतव्यङ्ग्यप्रकारेभ्यः // ६.-भ- ख. // 25 16