SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 105 त्रिगुणा इति सत्त्वरजस्तमोरूपा / काकुप्रभावाद् इति उदात्तकम्पितवर्णस्योच्चदीप्तालङ्कारस्य वाऽसमाप्त्या या काकुपठितिस्तत्प्रभावादित्यर्थः / एवमुत्तरत्रापि साकाङ्क्षकाकूदाहरणद्वये व्याख्येयम् / वचनोच्चारणम् इति / वचनस्य भवन्तीतिरूपस्य / अनुमानाद् इति वक्रवचनलक्षणात् / अन्धकारे इति / अन्धकाराऽऽख्यदैत्यशत्रौ तिमिरे च / समासम् इति (च?) कान्ता च इन्दुश्चेत्येवंरूपम् / 5 विनायकम् इति / गणपतिं विहङ्गराजं च / वसु इति / वसु द्रव्यं वसवश्च देवविशेषाः / अनेकस्य इति / यथेकस्यैव रेफादेवर्णस्यैकवारमेकेन रेफादिना सादृश्यमुपनिबध्येत ततः किं वैचित्र्यं स्यादिति भावः / परिवत्तिः इति / यत्पूर्वार्द्ध दवदहनत्वं विधेयं तुहिनदीधितित्वं चाऽनुवाद्यं तदुभयमप्युत्तरार्द्ध विपरीतं सम्पन्नमिति / दृष्टिम् इति / अत्र प्रथमो दृष्टिशब्दो धानक्रियाकर्मतया स्वार्थमर्पयति, द्वितीयस्तु सु[ मु? खेसम्बन्धितया। एवं 10 प्रथमश्चन्द्रशब्द उदयक्रियाकर्तृतया स्वार्थावगतिनिबन्धनम् ; द्वितीयस्तु मुखोपमानत्वेनेति / ध्वनिस्वरूप-इति / तथा च ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां विरचयितुमिदमुक्तं श्रीमदानन्दवर्द्धनाचार्यपादैः अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः / वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ // शब्दार्थशरीरं काव्यमिति यदुक्तं, तत्र शरीरग्रहणादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव / तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते। सर्वजनसंवेद्यधर्मत्वात् , स्थूलकृशादिवत् / अर्थः पुनः सकलजनसंवेद्यो न भवति / न ह्यर्थमात्रेण काव्यव्यपदेशो लौकिकवैदिकवाक्येषु तदभावात् / तदाह-" सहृदयश्लाघ्यः" इति। स एक एवार्थो द्विशाखतया विवेकिभिर्विभागबुद्ध्या विभज्यते / तथाहि-तुल्येऽर्थरूपत्वे किमिति कस्मैचिदेव सहृदयाः 20 श्लाधन्ते, तद्भवितव्यं तत्र केनचिद्विशेषेण, यो विशेषः स प्रतीयमानभागो विवेकिभिर्विशेषहेतुत्वादात्मेति व्यवस्थाप्यते / वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावे विप्रतिपद्यते, चार्वाकरिवात्मपृथग्भावे / अत एवार्थ इत्येकतयोपक्रम्य"सहृदयश्लाघ्यः' इति विशेषणद्वारं हेतुमभिधायाऽपोद्धारदृशा तस्य द्वौ भेदावंशावित्युक्तम् , न तु द्वावग्यात्मानाविति / तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः / 25 बहुधा व्याकृतः सोऽन्यैस्ततो नेह प्रतन्यते // प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् / यत् तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु // 1. मुखं ग. // 2. अलंकारकारैः // 14 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy