SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्काराः तत्र हास्यशृङ्गारयोः स्वरितोदात्तर्णः पाठ्यमुपपाद्यम् / वीररौद्राद्भुतेषु उदात्तकम्पितैः / करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति / " उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ / पाठ्यस्यैते ह्यलङ्कारा लक्षणं च निबोधत // " उच्चो नाम शिरःस्थानगतस्तारः स्वरः / स च दूरस्थाऽऽभाषणविस्मयोत्तरोत्तर- 5 संजल्प-दूराह्वान-त्रासनाबाधायेषु / दीप्तो नाम शिरःस्थानगतस्तारतरः / स चाक्षेप-कलहविवादामर्षोत्क्रुष्टाघर्षण-क्रोध-शौर्य-दर्प-तीक्ष्ण-रूक्षाभिधान-निर्भर्त्सनाऽऽक्रन्दादिषु / मन्द्रो नामोरः स्थानस्थः निर्वेद-ग्लानि-चिन्तौत्सुक्य-दैन्य-व्याधि-गाढशस्त्रक्षत-मूर्छा-मदादिषु / नीचो नामोरःस्थानस्थो मन्द्रतरः स्वभावाभाषण-व्याधि-तपः-श्रान्त-त्रस्त-पतित-मूर्छितादिषु / द्रुतोनाम कण्ठगतस्त्वरितः / लल्ल-मन्मन-भय-शीत-ज्वरात-त्रस्तोत्ययिक-कार्यावेदनादिषु / लल्लं 10 सविलासम् / लडं विलासं लातीति क्विबन्ते कर्मण्युपपदे कः। लडयोरैक्यमिति। मन्मनमव्यक्तम् / अहमेव मैनो मन्ता यत्रेति अन्येनाश्रूयमाणम् / लल्लमन्मनौ नायिकागतावेक, बालविनोदनसान्त्वनादौ, मुञ्च मुश्चेत्येवं प्रायपराभियोगानङ्गीकरणादौ चेति / आत्ययिक शीघ्रसम्पाद्यं यत्कार्यं तस्य आवेदनम् / विलम्बितो नाम कण्ठस्थानस्थो मन्द्रः। शृङ्गार-वितर्कविचारामर्षासूयिताऽव्यक्तार्थ-प्रवाद-लजा-चिन्ता-तर्जित-विस्मित-दीर्घरोग-निपीडनादिषु / 15 अत्रानुवंश्याः श्लोकाः " उत्तरोत्तरसंजल्पे परुषाक्षेपणे तथा / तीक्ष्णरूक्षाभिनयने आवेगे क्रन्दिते तथा // परोक्षावाहने चैव तर्जने त्रासने तथा / दूरस्थाभाषणे चैव तथा निर्भर्सनेषु च // भावेष्वेतेषु नित्यं हि नानारससमाश्रया / उच्चा दीप्ता द्रुता चैव काकुः कार्या प्रयोक्तभिः // व्याधिते च जरार्ते च रोगातें क्षुत्पिपासिते / विषमस्थे वितर्के च गाढशस्त्रक्षते तथा // गुह्यार्थवचने चैव चिन्तायां तपसि स्थिते / लल्ले च मन्मने चैव भयार्ते शीतविप्लुते / मन्द्रा द्रुता च कर्त्तव्या काकुर्नाट्यप्रयोक्तृभिः / / 1. त्रस्तायस्ता ग. // 2. ऽचि सति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy