________________ दोषदर्शनम् यदुक्तं तत्र बाध्यानामुक्तिरच्छलेत्यंशो व्याख्यातः / अङ्गभावं वा प्राप्तानामिति च योऽशस्तं विवेचयितुमाह-यत्र तु इति / अङ्गताऽऽप्तिः इति / अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वो / तत्र स्वाभाविक्यामविरोधो यथा भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् / मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् // मरणम् इति / मरणं ह्यचिरकालप्रत्यापत्तिमयं म्रियमाणस्य पूर्वक्रिया वा / तत्र प्राणत्यागकर्तृतात्मिका पूर्वक्रियेव पाशबन्धाधवसरगता मरणशब्देनात्र विवक्षिता / अत्र च भ्रम्यादीनां व्याधीनां विप्रलम्भे स्वभावसिद्धोऽङ्गभाव इति नास्ति विरोधः / समारोपितायां 10 तु स्वयमेवोदाहरिष्यति-पाण्डु क्षाममित्यादि / यथा वा कोपात्कोमलेति / अत्र बद्ध्वा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् / / तदङ्गानाम् इति / तदङ्गानामेवादोषो नातदङ्गानामालस्यौग्यजुगुप्सानामित्यर्थः / तद्वज सर्व एव शृङ्गारे व्यभिचारिण इत्युक्तत्वात् / आश्रय-इति / आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत / तस्या जीवितसर्वस्वाभिमामरूपत्वेनोभयाधिष्ठान- 15 त्वात् / वाक्यार्थत्वम् इति प्रस्तुतत्वमित्यर्थः / नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्कयाह-श्रृङ्गारे वा इति / अदीर्घकाले यंत्र मरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् / कदाचिद् इति / यदि तादृशींभङ्गी घटयितुं सुकवेः कौशलं भवति / एवमुभयरूपाङ्गभावप्राप्तिर्व्याख्याता / या पुनरन्या प्रधाने एकस्मिन् वाक्यार्थे परस्परविरोधिनोईयोरङ्गभावगमनरूपा, ताम् अङ्गिन्यङ्गत्वमाप्तौ याविन्यत्र व्याख्यास्यामः / 20 मरणे इत्यादि / मरणस्य यत्पदं या अवस्थितिस्तस्य बन्धमात्रमपि न कृतमित्यर्थः / यथा मरणे प्रतीतिर्न विश्राम्यति तथा मरणं निबद्धमिति यावत् / अत्र करुणोचित इति / करुणस्यैवाङ्गभूतः पाण्डुरोगः श्लेषवलारोपितोऽत एव च शृङ्गारस्याङ्गतामिवागतः साधारण्यान्न दुष्ट इत्यर्थः / क्षेत्रिय इति पारदारिकः प्रकृतः प्रतीत एवेत्ययमर्थो न व्याख्यातः / प्रसिद्ध- 25 इति / प्रसिद्धः सोऽस्थिरत्वलक्षणो गुणो यत्र तच्च तदुपमानं च तत् तस्य भावस्तत्ता तयेत्यर्थः / उपात्तम् इति / शाब्द्या वृत्त्या यद्यप्युपमानत्वमस्थिरत्वस्य प्रतिपादितं तथाऽ 1. वा समुच्चये // 2. खेदम् // 3. पयस्तच्च // 4. करण // 5. रसे शृङ्गारे / 6. -विरोधेनोवयो-इति क. ख. // 7. करण- क ख. // 8. कुष्ठरोगः [1] 9. प्रकृतेः क. // 10. अपाङ्गभङ्गरूपं वस्तु // "