________________ लोककौशल्यपरिच्छेदः परिसरेषु पर्यटितुं हृदयमभिल]लाष / आत्ययिकेष्वपि कार्येषु सविभ्रमं भूलता चचाल / संनिहितेष्वपि मणिदर्पणेषु मुखमुत्खाते खड्गपट्टे वीक्षितुं व्यसनमासीत् / उत्सारितवीणाः स्त्रीजनविरुद्धा धनुर्ध्वनयः श्रुतावसुखायन्त / पुत्रो जातः / ' हर्षचरिते चतुर्थोच्छ्वासे / ] अत्रान्तरे स्वयमेवानाध्माता अपि तारमधुरं सर्वे शला विरेसुः। अताडि- 5 तोऽपि क्षुभितजलनिधिजलध्वनिधीरं जुगुञ्जाभिषेकदुन्दुभिः / अनाहतान्यपि मङ्गलतूर्याणि रेणुः / सर्वभुवनाभयघोषणापटह इव दिगन्तरेषु बभ्राम तूर्यप्रतिशब्दः / विधूतकेसरसटाश्च साटोपं गृहीतहरितदूर्वापल्लवकवलप्रशस्तैर्मुखपटैः समहेषन्तै हृष्टा वाजिनः / सलीलमुत्क्षिप्तैर्हस्तपल्लवैर्नृत्यन्त इव श्रवणसुभगं जगजुर्गजाः / अचिराच्चक्रायुधमुत्सर्जन्त्या लक्ष्म्या निःश्वास इव ववौ सुरामोदसुरभिर्दिव्यानिलः / यज्वनां मन्दिरेषु प्रदक्षिण- 10 शिखाकला[प]कथितकल्याणाः प्रजज्वलुरनिन्धना वैतानवह्नयः / भुवस्तलात्तपनीय शृङ्खलाबन्धबन्धुरकलशीकोशाः समुदगमन्महानिधयः / प्रहतमङ्गलतूर्यप्रतिशब्दनिभेन दिक्षु दिक्पालैरपि प्रमोदादक्रियतेव दिष्टवृद्धिकलकलः / तत्क्षण एव शुक्लवाससो ब्रह्ममुखाः कृतयुगप्रजापतय इव प्रजावृद्धये समुपतस्थिरे द्विजातयः / साक्षाद्धर्म इव शान्त्युदकहस्तस्तस्थौ पुरः पुरोधाः / पुरातन्यः स्थितय इवादृश्यन्तागता बान्धववृद्धाः / प्रलम्ब- 15 श्मश्रुजालजटिलाननानि बहलमलपङ्ककलङ्ककालकायानि प्रथमप्रणष्टकलिकालस्य बान्धवकुलानीवाकुलान्यधावन्त मुक्तानि बन्धनवृन्दानि / तत्कालापकान्तस्याधर्मस्य शिबिरश्रेणय इवालक्ष्यन्त लोकविलुण्ठिता विपणिवीथ्यः / विलसदुन्मुखवामनकवृन्दवेष्टिताः साक्षाज्जातमातृदेवता इव बहुबालकव्याकुला ननृतुवृद्धधात्र्यः / प्रावर्तत विगतराजकुलस्थितिरधःकृतप्रतीहारावनिरपनीतवेत्रिवेत्रो निर्दोषान्तःपुर प्रवेशः समस्वामिपरिजनो 30 निर्विशेषबालवृद्धः समानशिष्टाशिष्टजनो दुनिमत्तामत्तप्रविभागस्तुल्यकुलयुवतिवेश्यालापविलासः / प्रनृत्तसकलकटकजनः पुत्रजन्मोत्सवो महान् / अपरेधुरारभ्य सर्वाभ्यो दिग्भ्यः स्त्रीराज्यानीवावर्जितानि, असुरविवराणीवापावृतानि, नारायणावरोधनानीव प्रचलितानि, अप्सरसामिव महीमवतीर्णानि कुलानि, परिजनेन पृथुकरण्डपरिगृहीताः स्नानीयचूर्णावकीर्णाः सुमनसः, स्फटिकशिलाशकलशुक्ल. 25 1. प्रस्तुतप्रसङ्गसूचकानीमानि पदानि / 2. प्रतौ 'समयहेषन्त' इति पाठः / / 3. प्रतौ 'बन्धनानि बन्दिवृन्दानि' इति पाठः /