________________ 58] . काव्यशिक्षा चण्डीशार्चनमात्मशुद्धिजननी गङ्गेव सत्सङ्गतिः . सोऽयं संतरणे परः परिकरः संसारवारांनिधेः // 51 // प्रशमपरिचयो यथा--- चित्तं वातविकासिपांसुसचिवं रूपं दिनान्तातपं ___ भोग दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् / स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः // 52 // तथा स कोऽपि स्मयतां मन्त्रः स देवः कोऽप्युपास्यताम् / येन न स्त्रीपिशाचीयं प्रसते शीलजीवितम् // 53 // संसार तव पर्यन्तपदवी न दवीयसी / अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः // 54 // हस्तिपरिचयो यथा उच्चैः कुम्भः कपिशदशनो बन्धुरस्कन्धसन्धिः स्निग्धाताम्रधतिनखमणिर्लम्बवृत्तोरुहस्तः / शूरः सप्तच्छदपरिमलः स्पर्द्धिदानोदकोऽयं ___ भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः // 55 // वैद्यकपरिचयो यथा अङ्गं चन्दनपङ्कपङ्कजविशच्छेदावलीनं मुहु स्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः / श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जाताः प्रागनिदानवेदनमहारम्भः स तस्याक्षरः // 56 // [ पद्यकादम्बर्याम् / ज्योतिःशास्त्रपरिचयो यथा25 घामालोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलमङ्गुलीगणयतां मौहूर्तिकानामयम् / धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः // 57 // [वसुधरस्य।] 20 .