SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ काव्यशिक्षा मोक्षोपायपरिचयो यथा--- निरासङ्गा प्रीतिर्विषयनियमोऽन्तर्न तु बहिः स्वभावे भावानां क्षययुषि विमर्शः प्रतिदिनम् / अयं संक्षेपेण क्षपिततमसामक्षयपदे तपोदीक्षाक्षेपक्षपणनिरपेक्षः परिकरः // 42 // आत्मज्ञानपरिचयो यथा -- तर्कः कन्दलकन्द एव कविता मिथ्यावचश्चर्वण ___ साहित्यं पुनरेव दुःखपदवी कष्टावहं लक्षणम् / विद्यामण्डलमन्त्रतन्त्रविषयाः सर्वे ह्यनर्थप्रदाः तत्त्वं मूढनिरक्षरं परपदं चेतश्चिरं चिन्तय // 43 // पृथुशास्त्रकथाकन्थागमन्थेन वृथैव किम् / अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्कोतिरान्तरम् // 44 // [चित्रभारते] धातुवादपरिचयो यथा -- नखदलितहरिद्राग्रन्थिगौर शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः / बलवति सति यस्मिन् सार्द्रमावर्त्य हेम्ना __रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि // 45 // [विद्धशालभब्जिका, अं. 3, लो. 17] 20 पुरुषलक्षणपरिचयो यथा न्यूढोरस्को वृषस्कन्धः शालप्रांशुमहाभुजः / आत्मकर्मक्षम देहं क्षात्रो धर्म इव स्थितः // 46 // [रघुवंश, स. 1, श्लो. 13 ] यूतपरिचयो यथा25 आकाशाग्रयकटित्रके शशिषटी गोले स्फुरत्तारका पुञ्जी पुञ्जविराजिते सुरसरित्पट्टाङ्कपट्टाङ्किते / यावत् खेलति कौतुकात् कमलभूत्रैलोक्यलक्ष्म्या समं __तावत् कान्तिचयप्रथा भुवि कथा चूडामणि(णे)नन्दतात् // 47 // 15
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy