________________ लोककौशल्यपरिच्छेदः / __ [53 स्थानाज्ञा, बौद्धानां तु संज्ञाज्ञा / शैवानां समूहः कविलासः (कैलासः), भट्टानां सउंदसि (सदस्), वणिजां च महाजनः, ताम्बूलिकानां लोकः, सूत्रधाराणां च आघाटः, तुर(रु)काणां जमाथ, मलिनानां समूहो बहुसिः, योगिनां च समय इत्यादि / हीरुयाणी-इत्यादि षट्कम् / पत्तनादि द्वादशकम् / मातरादिश्चतुर्विशतिः / बडू इत्यादि षत्रिंशत् / भालिज्यादि द्विचत्वारिंशत् / हर्षपुरादि द्विपञ्चाशत् / / श्रीनार प्रभृति षट्पञ्चाशत् / जम्बूसरःप्रभृति षष्टिः / पडवाणप्रभृति षट्सप्ततिः। दर्भावतीप्रभृति चतुरशीतिः / पेटलापद्रप्रभृति चतुरुत्तरं शतम् / खदिरालुकाप्रभृति दशोत्तरं शतम् / भोगपुरप्रभृति षोडशोत्तरम् / धबलक्ककप्रभृति पञ्चशतानि / मोहडवासाद्यमष्टिमशतम् / कौङ्कण[:] चतुर्दशाधिकानि चतुर्दशशतानि / चन्द्रावतीप्रभृति अष्टादशशतानि / द्वाविंशतिशतानि महीतटम् / नवसहस्राणि सुराष्ट्रासु / एकविंशति- 10 सहस्राणि लाटदेशः / सप्तति सहस्राणि गूजरो देशः पारेतश्च / अहूठलक्षाणि ब्राह्मणपाटकम् / नव लक्षाणि डाहला / अष्टादशलक्षाणि द्विनवत्यधिकानि मालवो देशः / षशिल्लक्षाणि कान्यकुब्जः / अनन्तमुत्तरापथं दक्ष(क्षिणापथं चेति / नलकूबरयोः द्यूतपराजये कार्यमनेनेति / [ इति समूहवाचकाः शब्दाः ] ___ आभानकाः। सर्वसाधारि(र)णी गङ्गा न कस्यापि हि पैतृकी / उदस्ते शकटे हन्त किं कर्त्तास्ति गणाधिपः // खलः क्रमान्तदानेऽपि व्याप्नोत्युच्छीर्षकावधिः / उदकोऽम्भोधिपोतेऽपि लभते भरणं निजम् / दुन्नि न हुन्ति कयाई खल्ली सीमन्तओ चेव / क्षते हि क्षारनिक्षेपः / दुर्बलायां वृतौ छिद्रं कर्तुं को नाम न क्षमः / दैवं दुर्बलघातकम् / दग्धस्योपरि पिटकोद्गमः / पूर्णे हि शकटे हन्त किं स्यात् पिञ्जानकं गुरुः / न पञ्चाशता जीव्यते किन्तु प्रत्याशया / किं हस्तिगुडां सहेत रासभः / / गते हिमालयं वृद्धे किं नु वृष्टिः करिष्यते /