________________ 40] काव्यशिक्षा प्रलम्भते विदध्नोति तथा गर्द्धयते खलः / प्रतारयत्यल्पबुद्धिः सदा वञ्चयते जनान् // 94 // नमत्यभ्यस्यति कलां संशीलयति शीलति / वित्रंसते विश्वस(सि)ति च प्रत्येति च मद्वचः // 95 / / उन्मीलति विकसति च स्फोटति च स्फोटते स्फुटत्याशु / उन्मेषत्युन्मिषति प्रबुध्यते जृम्भते पद्मम् // 96 / / श्रीवीरपाण्डयक्षितिपालनिर्मितं क्रियानिघण्टं विगणय्य तत्त्वतः / कविप्रयोज्याधिकधातुसुन्दरं तमेव चक्रे स्मृतयेऽहमात्मनः // 97 // गोपायति-गुपू र० भ्वा० / जुगुप्सते-गुप गोपन कु० भ्वा० / गोपयतिगुप पुटेल्यादौ चु० / गुप्यति-—गुप व्याकुलत्वे दिवादौ // 1 // पृणाति— पृ पालनपू० क्रया० / पृणक्ति—पृण प्रीणने रु० / प्रीणाति—प्रीञ् तर्पणे क्रया० / पृणोति--पृ प्रीतौ स्वा० / प्रीयते--प्रीङ् प्रीतौ दि०। प्रयते--- 15 प्रीञ् तर्पणे चु० / प्रीणयति--स एव स्वार्थे हेतुः // 2 // प्रियते-पृ. व्यायामे [तु०] / पिपर्ति-पृ पालनपू० अ० / पारयति-पार तीर० / पारयति---पृ पूरणे [चु०] / पूरयति—पूरी आ०(चु०)। पूयतेपूयी विशरणे [भू०] / पूर्यते--पूरी आप्यायने [दि०] // 3 // क्षयति—क्षि क्षये भ्वा० / क्षणोति-क्षण हिंसा० [स्वा०] / क्षायति-: 3) जै क्षी क्षये भ्वा० / क्षायते--भ्वा० कर्मकर्तरि / क्षणुते—क्षणु हिंसायां त०] // 4 // मीमांसते--मान पू० भ्वा० / मानयतिमानत पू० चु०। मानति-विकल्पेनन्ताः / मनते [मानयते] --मनु स्तम्भे चु० / मनुते—मनु बोधने तनादौ / मन्यतेमन ज्ञाने दिवादौ // 5 // धुनोति-धुञ् कम्पने स्वा० / धुनाति---धूञ् कम्पने क्रया० / धुवति-धू 2: विधूनने तु० / विधूनयति-धूञ् कम्पने चु० / धूपच विकल्पेनन्ताः // 6 // पुष्णाति--पुष पुष्टौ क्रया० / पुष्यति पुष पुष्टौ दि० / पूषति-पुष पु० भ्वा० / पोषयति-पुष धारणे चु० / [पूषतिपूष वृद्धौ भ्वा० // 7 // 1. अत्र 'अदादिः' इति जुहोत्यादेरर्थे प्रयुक्तः, हेमचन्द्राचार्याभिप्रायेण /