________________ क्रियानिर्णयपरिच्छेदः। पिबति-धेट् पा पाने भू० / पीवति–पीव मीव० भू० / पीयते-पी पाने दि० / वक्ति-वच परि अ० / वाचयति-वच सम्भाषणे चु० / वचति-चु० / संवादयति-वद सम्भाषणे चु० / संवदते-वद स्थैर्ये भू० / वदति-वद व्य० भू०। कृणत्ति—कृती छे० रु० / कीर्तयति-कृत संश० चु० / श्लथयति-श्लथ दौर्बल्ये चु० / श्लथते श्लथयते—दि ०(चु०)। अर्दते-अर्द 'हिंसायां भू० / अर्दति अर्द गतौ भू० / अर्दयति—चु० / भक्षयति-भक्ष अदने चु० / भक्षति-भक्ष भक्ष० भू० / भ्लक्षति- [भ्रक्ष भ्लक्ष भू० ] / 10 हिण्डते—हिडि अनादरे भू० / हिलति-हिल हावक० अ०( तु० ) / अवहेडते हेड अनादरे भू० / . वण्टति–वट विभाजने भू० / वण्टयति—चु० / वण्टापयति—स एव अदन्तः / मूषति—मूष स्तेये भू० / मुष्णाति---मुष स्तेये क्रया० / मुष्यति-मुष 15 खण्डने दि०। वयति--वे() तन्तु भू० / व्यूयते-ज्यी तन्तु भू० / वयते--अय वय मू०। खायति–खै स्वदने भू० / खदति-खद हि० भू० / खादति-खाह भ० भू०। वाति * वा गति अ० / वायति-पै ओवै शोषणे भू०, वायते वा / 20 [ वृणुते-] वृञ् वरणे दि० (स्वा०)। दोलयति-दुल उत्क्षेपे चु० / दोलाय-धातुः कण्ड्वादौ / [५]पायति-तप धूप सं० भू० / धूपयति- [चु०] / नेनेक्ति-णिजिर् शौच० अ० / मृद्नाति-मृद क्षोदे क्रया०। [म्रदते]-म्रद मर्दने भू० / अर्हति—अर्ह मह पू० भू० / अर्हयति–अर्ह पू० चु० / प्राणिति- अन च० अ०। प्राण्यते--अन प्राण० दि० / प्रपञ्चते-पच व्यक्तीकरणे भू० / प्रपञ्चयति-----पच विस्तारव० चु० / [रोदिति]---रुदिर् अश्रुविमोचने अ० / रुदिति अपि // 21