SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ शिक्षापरिच्छेदः .. 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः / ' इत्यादि / यत्तदोः पादरपूरणे संधिः / आमन्त्रिते पूर्वपदमविद्यमानबत् , यथा- देवि ! तव....ते 'इति न भवति / बलिवल्योरात्मनेपदमनित्यम् , यथा-'क्लन् मृगाङ्क'........इत्यादि / केऽप्यरोचिकिनः केऽपि सतृष्याभ्यबहारिमः / तेषु पूर्व विवेकित्वादेनामर्हन्ति नापरे // 30 // केऽपि कवयः कक्ते - वर्णनाद् दर्शनाच्च कविः / 'नानृषिः कुरुते काव्यं नाविष्णुः पृथिवीपतिः / ' इत्यादि / शेष स्पष्टम् / श्लोकः (अनुष्टुप्)। काव्यलक्षणमिदम्पञ्चमं लघु सर्वत्र सप्तमं द्वि-चतुर्वयोः / - 10 षष्ठं गुरुं विजानीबादेतत् श्लोकस्य लक्षणम् // 31 // पञ्चमो लघुरिति व्यभिचरति प्रायो, यथा योगशास्त्रे - " कृतापरावेऽपि जाने' [ 1, 3.] / कुमारसंभके - ‘एतावदुक्त्वा तनयाम्' [6, 82 ] / 'षष्ठं मुरुं विजानीयात् एतदपि, यथा - श्रीपार्श्वचरित्र इतश्च गुणधवलं' 15 इति / मर्यशून्या छंदःशिक्षा विधेया - क का कि की कु कू कं कः के कि को क कला काकः / कलाकेलिरिलामौलिमालालोललतालयः // 32 // अनुष्टुप्मेदाः 108 / द्वात्रिंशताक्षरैः श्लोकः / क्वचिंदाचे एकत्रिसता, 38. यथा - खामि सव्वजीवे, सव्वे जीवा खमंतु में।" इत्यादि / ['वंदित्तु प्रतिक्रमण] काव्यं हि एकादिपादपूरणैर्लधुतरमुपजायते / तान्यमूनि - क के सुहक हे रे भो द्राग् / प्राकृते–णं जे षु(?) इत्यादि / वेदे - अग्निम् / बलः खलु ननु नूनम् हन्तः अयि अपि अये अरे 25 अहो हंहो चैक यथा तथा परम् वस्म् चार हारि राय वल्गु कान्त सौम साधु मजु स्य नच काम्य कत्र युक्त मुक्तः सौम्य प्रिय फल्गः अह एवम् आम इत्यादि / नाटके - हजे हले(ला) अहो अम्मो इति /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy