SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ शिक्षापरिच्छेदः। पाठस्यावसरज्ञत्वं श्रोतृचित्ता[ नुरञ्जनम् / ] ..... .... .... .... .... .... .... .... // 20 // [उ ]पदेशविशेषोक्तिरदीर्घरससङ्गतिः / स्वसूक्तप्रेषणं दिक्षु परसूक्तपरिग्रहः // 21 // .... .... .... .... .... .... .... / .... परित्यागः संतोषः सत्त्वशीलता // 22 // अयाचकत्वमग्राम्य पदालापः कथास्वपि / .... .... .... .... .... .... // 23 // [स्तव ]नोत्पादने यत्नः साम्यं सर्वसुरस्तुतौ / पराक्षेपसहिष्णुत्वं गाम्भीर्य निर्विकारता // 24 // अविकत्थनता दैन्यं परेषां नष्टयोजनम् / पराभिप्रायकथनं परसादृश्यभाषणम् // 25 // सप्रसादपदन्यासः ससंवादार्थसंगतिः / निर्विरोधरसव्यक्तियुक्तिर्व्यास-समासयोः // 26 // प्रारब्धकार्यनिर्वाहः प्रवाहचतुरो गिराम् / शिक्षाणां शतमित्युक्तं रविप्रभगणेश्वरैः // 27 // विद्यमानस्यार्थस्यागुम्फ: कस्यापि जाति-द्रव्य-गुण-क्रियादेविद्यमानस्यार्थस्यागुम्फः / तत्र जातेर्यथा मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमे, फलस्याशोके / द्रव्यस्य यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः शुक्लपक्षे त्वन्धकारस्य / 20 गुणस्य यथा-कुन्दकुइमलानां कामिदन्तानां च रक्तत्वस्य, कमलादीनां च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य / क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, दिवा] शेफालिकाकुसुमानां विस्रंसस्य / असतोऽर्थस्य गुम्फनम् तथा बन्धोऽन्यस्य असतोऽपि हि / अन्यस्य जात्यादेरेव असतोऽपि गुम्फनम् /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy