________________ 114] काव्यशिक्षा मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते / गजजातिप्रभेदेऽल्पे स्वैर मन्दरते खले' // 36 // -0 - 10 ...... .... .... [हंसोऽर्के मत्सरेऽच्युते // 37 // खगाश्वयोनि-मन्त्रादिभेदेषु परमात्मनि / मिर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थितः // 38 // इति [द्वयक्षरो] द्वितीयः काण्डः / (3) यक्षरकाण्डः। कनकं चम्पके स्वर्णे धत्तूरे नागकेशरे / कालीये काञ्चनारे च दाडिमे च कमण्डलौ // 39 // नरको निरये दैत्ये सीधुपाने च सीधुनि / जनकः पितृ-राजौ युतकं संशये युगे // 40 // कृषि(ष)कः कर्षके फाले रजको धावके शुके / मधुको बन्दिभेदे स्यादणुको निपुणा-ऽल्पयोः // 41 // प्रियकः पीतशाले स्यान्नीपे चित्रमृगेऽलिनि / यमकं यमजे शब्दालङ्कारे संयमेऽपि च // 42 // तिलकं चित्रके प्राहुः कुलिको नागभेदके / कुशिकः स्यान्मुनौ तैलशेषे सर्जा-अक्षवृक्षयोः // 43 // कटकं वलये सानौ राजधानी-नितम्बयोः / रुचकं मण्डलद्रव्ये ग्रीवाभरण-दन्तयोः // 44 // आढकं मानभेदे स्यात् तुवर्यामाढकी मता / तारकः कर्णधारे च दैत्ये दृशि च तारकम् // 45 // कनीनिकायां नक्षत्रे तारकं तारकापि च / नायको नेतरि श्रेष्ठे हारमध्यमणावपि // 46 // 1 अतः परं ग्रन्थस्य पत्रं नष्टम् / 20