________________ बीजन्यावर्णनपरिच्छेदः। प्राप्तायां यमभूपतेरिव निशाधाट्यां जरायामियं दृष्टा केवलमेककैव सुभटी हृत्पत्तने वल्गति // 101 // गतोदन्ता दन्ताः पलितकलितः कुन्तलभरः तमःक्षेत्रे नेत्रे विषयपुटिनीनश्रुतिपुटी / अभूदङ्गं रङ्गद्वलिवलयवीथीविलुलितं तथाप्येतच्चेतस्तरुणमिव धावत्यनुदिनम् // 102 // बालक्रीडनकानि--अरीरमद् देवकुमारमण्डली तं पौरनेत्राम्बुजराजिभास्करम् / सुवर्णपूर्णैः करकन्दुकादिभिर्विनोदनैर्दृष्टिहरैहेरेर]पि // 103 // यत्कुट्टिमे शंवरपाणिगोचर'श्चरन्महीन्यस्तपदद्वयप्रभुः / / सरोवरे बालमरालवैभवं कुर्वन्निव प्रीतिकरो न किन्तु तत् // 104 // 10 बभौ विष्णुपाणितलास्तृणां(?) व्रजन् प्रेम्णा भृशं पाणितलं दिने दिने / अबुद्धमूल्यः किल वारिधेर्मणि देदीप्यमानो वणिजा प्रयात्यलम् // 105 // गजतुरगरोहणाढ्यं सुकुमारं विभुमकारयद् वज्री। . 15 पुरतो जयजयशब्दं बन्दीव चकार हर्षेण // 106 // पुस्तकम्- सद्वर्णं पा(प)त्रसंकीर्णं पुस्तकं गुणभासुरम् / स्वर्गवद् बहुलेखं च पृथुश्लोकं नरेन्द्रवत् // 107 // जिनचैत्यम्- मण्डपश्रेणिसंकीर्णं चारुपञ्चालिकावृतम् / तुङ्गतोरणराजिष्णु साक्षात् सिद्धालयोपमम् // 108 // शिवचैत्यम्- नन्द्यादिमूर्तिरुचिरं द्वारस्थवृषभासुरम् / पञ्चवर्णपताकाढयं बहिः कुण्डेन मण्डितम् // 109 // विष्णोः -- दशावतारमूर्तीनां रूपकैः परिपूरितम् / कलशाग्रपतत्रीशमूर्तिव्यक्तं प्रकीर्तितम् // 110 // कामदेवस्य- चतुरं चतुर्मूर्ति कामदेवोपशोभितम् / आरक्तध्वजराजिष्णु रतिप्रीतिमनोरमम् // 111 // 1 प्रतौ तु °चरो चर' इति पाठः / 20