________________ प्रलोक 2] गीतगोविन्दकाव्यम् [45 कृष्णमदृष्ट्वा मिथ्येति मत्वा विलपति विविधं जल्पति तथा उत्कम्पते विरहजनितकम्पाक्रान्तमनस्का भवति। तथा ताम्यति कृष्णो नायासीदिति मत्वा कानि (? क्लान्ति)मधिगच्छति / तथा कृष्णो ममैवं मुनचुम्बनालिङ्गनस्तनावमर्दनादिकं विधास्यतीति ध्यायति चिन्तयति / तथा कृष्णो मां न चुचोद अहं च त्यक्तपतिकैकाकिनी गहनं च वनं रात्रिरतिभीषणा इति मत्वा उद्ममति उद्भ्रान्तचित्ता भवति / तथा निर्जनं वनं निरीक्ष्य सभयमानसा सती लतादिपिहितमध्यप्रदेशान्धकारे पिशाचदिक(? पिशाचादिक)माशङ्कय प्रमीलति नयननिमीलनं विदधाति / तथा भवत्प्राप्तिकामनयाग्रतो गत्वा तत्रादृष्टपूर्वमतिभयनिदानं दृष्ट्वा पश्चाद्वलिता सती पतति भूमाविति शेषः। तथाशोकमूले चूतमूले वा कदम्बमूले वा कृष्णो निवसतीति बुद्ध्वा दृढं नीवीं परिबध्य तत्र नमूलं (1 तन्मूलं) उद्याति धावति / तत्र तत्रादृष्टा मूर्छत्यपि मूञ्छितमनस्कापि भवति / हे स्ववैद्यप्रतिम स्वर्गे वैद्यौ नासत्यौ तत्प्रतिमस्तत्तुल्यः तस्य संबोधनं हे स्ववैद्यप्रतिम श्रीकृष्ण एतावति एवंविधे विविधपरिपांकयति ( ? परिपाकवति) अतनुज्वरे कामज्वरे विद्यमाने सा राधा ते तव रसात् त्वद्दत्तकन्दर्परसात् किं न जीवेदपि तु जीवे. दिति त्वया कामरसः तस्यै तदातव्यो( ? प्रदातव्यो )ऽन्यथा नियेतेत्यर्थः / गूढाभिप्रायं प्रार्थयित्वा पुनरालिः श्रीकृष्णं प्रत्याह / हे रतिपण्डित त्वं यदि प्रसीदसि प्रसादं विधत्से तस्या उपस्थितोऽपि अन्तको मृत्युस्त्यक्तो गतो भविष्यत्यन्यथा न / स्मरातुरामित्यादिश्लोकः। 'स्मरातुरां दैवत वैद्य कृत्य त्वदङ्गसङ्गामृतमात्रसाध्याम् / *विमुक्तबाधां कुरुषे न राधामुपेन्द्र वज्रादपि दारुणोऽसि // 2 // हे दैवत इष्टदेव / हे वैद्यकृत्य वैद्यानां कृत्यं कार्यं यस्मिन् स तथा तस्य सम्बोधनम् / अथवा / " दैवतं देववैद्ययोः" / तस्य संबोधनम् , हे धन्वन्तरे हे उपेन्द्र श्रीकृष्ण वज्रादपि दारुणोऽसि / निष्ठुरोऽसि / यतो विमुक्तबाघां राधा न कुरुषे। किम्भूताम् / स्मरातुराम् / स्मरेण कन्दर्पण आतुरां पीडिताम् / किम्भूताम् / स्वदङ्गसङ्गामृतमात्रसाध्याम / तव अहं शरीरं तस्य सङ्गः स एव अमृतम् / तन्मात्रेण साध्यां रक्षणीयाम् / 'वृत्तमपि उपेन्द्रवज्रा। 1, A reads the verse सा रोमाञ्चति...first and then: उपेन्द्रवज्रादपि निष्ठुरोऽसि स्मरातुरां दैवतवैद्यकृत्य / विमुक्तबाधां कुरुषे न राधां त्वदङ्गसङ्गामृतमात्रसाध्याम् / 21 P, B हृद्य; but in the commentary we have °कृत्य। 3) P व्यपेतबाधां; but in the commentary we have विमुक्तबाधां। 4) P. drops कृत्यं; A, however, explains दैवत thus. हे दैवत इष्टदेव / हे वैद्यकृत्य वैद्यानामिव कृत्यं रोगहारित्वं यस्य तस्य संबोधने यद्वा हे दैवतवैद्यकृत्य देवानां वैद्यावश्विनीसुतो ( ? तौ ) तयोरिव कृत्यं यस्य / हे धन्वन्तरे / 5) P adds अधिकं यथा स्यात्तथा वज्रादपि दारुणो निष्ठुरः। 6) A यतो. राधां विमुक्त बाधां / B drops राधां / 7) B drops वृत्तमपि उपेन्द्रवज्रा।