________________ नवमः सर्गः मुग्धमुकुन्दः / तामित्यादि। तामथ मन्मथखिन्नां रतिरभसभिन्नां विषादसंपन्नाम् / अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रंहः सखी // 1 // अथानन्तरं तां राधां प्रति सखी उवाच। किम्भूताम् / मन्मथखिन्नां मनो मथ्नाति क्षोभयतीति मन्मथा मारः तेन खिन्नां खेदयुक्ताम् / पुनः किम्भूताम् / रतिरसभिन्नां रतेः रसः सुरतसुखं तस्माद् भिन्ना अन्तरिता ताम् / "पुनः किम्भूताम् / कलहान्तरितां कलहेन विवादेन हरेः अन्तरिता ताम् / किमुवाचेत्याशङ्कयाह / - गुर्जरीरागे यतिताले / हरिरभिसरतीत्यादि। 'हरिरभिसरति वहति मधुपवने / किमपरमधिकसुखं सखि भुवने // 1 // माधवे मा कुरु मानिनि मानमये // ध्रुवपदम् // सखी वदति / अये सखि राधे / माधवे मानं मा कुरु। यतो हरिरभिसरति। त्वत्सङ्गमं वाञ्छति / स्वप्रेयसीनां कामव्यथां हरतीति हरिः। कस्मिन् सति / मधुपवने वहति सति / मधोर्वसन्तस्य पवनः तस्मिन् / 10अभिसरतु नाम, ततः किं फलं, तदाह / हरेरभिसरणजातं अधिकम् अपरं सुखं 11भुवने किं वाञ्छसि। तालफलेत्यादि / तालफलादपि गुरुमतिसरसम् / किं विफलीकुरुषे कुचकलशम् // 2 // ___ 1) B अथ ता। 2) P, A drop रहः / 3) A, B drop तां / 4) A अनु पश्चाच्चिन्तितं हरेश्चरितं यया तां कलहान्तरितां कलहे विवादे अन्तरिताम् / B पुनः कथंभूताम् / अनुचिन्तितहरिचरिताम् / अनु पश्चाच्चिन्तितं हरेश्चरितं यया सा ताम् / किमुवाचेत्याशङ्कयाह / 5 ) P गूर्जरीरागे यतिताले; A गुजरीरागे; B गुर्जरीरागेण गीयते रूपकताले / अत्र कलहान्तरिता नायिका / 6) हरिरनुसरतीत्यादि B हरिरभिसरतीति / 7) P हरिरुपसरति / 8) B तत्सङ्गमं / 9) B drops from स्व to हरिः। 10 ) B drops from अभिसरतु to तदाह / 11 ) A, B भवने /