SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 65] . प्रथमो वृक्षकाण्डः / नृणाति नारङ्गः, "सृ-वृ-नृभ्यो णित्" [हैमोणादिसू० 99] इत्यङ्गः; न आगच्छति सहजो रङ्गोऽस्य वा, तत्र / नागस्य-सिन्दूरस्येव रङ्गः-रागोऽस्य नागरङ्गः / त्वचा सुगन्धः त्वक्सुगन्धः / मुखस्य प्रियो मुखप्रियः / इरावत्याःविद्युत इवायं रक्तत्वाद् ऐरावतः, “तस्येदम्" [सिद्ध 06.3.160] इत्यण् / योगेन सारो योगसारः / योषिद्वक्त्रमधिवासयति योषिद्वक्राधिवासनः / आह च -- नारङ्गस्त्वक्सुगन्धः स्यान्नागरङ्गो मुखप्रियः / स चैरावतकः प्रोक्तो योषिद्वक्त्राधिवासनः // [ ] इति / नारङ्गः मुखवास इति / नारङ्गनामानि / लोके तु “नारिंगु' इति प्रसिद्धिः // 63 // खदिरे स्याद् रक्तसारः कण्टकी दन्तधावनः / 10 गायत्री बालपत्रश्च जिह्मशल्यः क्षितिद्रुमः // 64 // “खद हिंसायां च" चकारात् स्थैर्य, खदति खदिरः, “मदि-मन्दि-" हैमोणादिसू०४१२] इति इरः, तत्र / रक्तश्चासौ सारश्च रक्तसारः / कण्टकाः सन्त्यस्य कण्टकी / दन्तस्य धावनो दन्तधावनः। गायते-विप्रान् त्रायतेऽवश्यं गायत्री / बालवत् पत्राण्यस्य बालपत्रः, सूक्ष्मपर्णो ह्यसौ / जिलं-वर्क शल्यमस्य 15 जिह्मशल्यः / क्षितौ द्रुमः क्षितिद्रुमः / आह च . खदिरो रक्तसारश्च गायत्री दन्तधावनः / कण्टकी बालपत्रश्च जिह्मशल्यः क्षितिद्रुमः // 64 // ] इति / खदिरनामानि / सिते तु तत्र कदरः कौमुकः कुजकण्टकः / सोमवल्को नेमिवृक्षः श्यामसारः पथिद्रुमः // 65 // 'तुः' पुनरर्थे / 'सिते' धवले 'तत्र' इति खदिरे कं दृणाति कफघ्नत्वात् कदरः। कमनशीलः कामुकः, “शु-कम-" [सिद्ध 05.2.40] इत्युकण् / कुब्जाः कण्टका अस्य कुब्जकण्टकः / सोमस्येव--चन्द्रस्येव वल्कमस्य सोमवल्कः, कण्टकित्वात् ; 35 1 चलपत्रश्च बहुशल्यः क्षितिक्षमः नि० // 2 कार्मकः नि० // 3 *वेतसारः नि० // 30
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy