________________ हेमचन्द्रीयनिघण्टुशेषमूल ग्रन्थस्य पाठमेदाः। पौरं भूतीकं भूतिकतृणम् / सौगन्धिकं धिकं देवजग्धं शकलि-पुद्गले // नि० // 370 इलोकः भूस्तृणे रौहिषं छत्रोऽतिच्छत्रश्च कुटुम्बकः। पूतीकं भूरि पालघ्नं मालातृण-सुगन्धिके / / स्थाने भूतृणे रोहितं छत्रातिच्छत्रक-कुटुम्बके / भूतीकं भूतपालनं माला-तृण-सुगन्धिकाः।। पु. भूस्तृणं रोहितं छात्रातिच्छत्रक-कुटुम्बके / भूतीकं भूति कतृणं मालातृण-सुगन्धिके // नि०।। 371 श्लोकः-दर्भ दभ्रः खरो बहिर्वीरः सूची कुथः कुशः। सीरी वानीरजो गुन्द्रः पवित्र-कुतुकावपि // स्थाने दर्भे दस्रः खरो बर्हिवारा सूची कुशः कुथः / सीरी वानीरजो गुन्द्रा पवित्र-कुतुपावपि // पु० दर्भे दभ्रः खरो बहिर्वारास्तवी कुघः कुशः / सारी वानीरजो गुन्द्रा पवित्र-कुतसावपि ॥नि०॥ ३७२(पू.) -काण्ड-श्यामलपुष्पकाः स्थाने -काण्डश्वामरपुष्पक: पु० नि०। (उ०) कासेक्षुः स्थाने काषाभुः पु० / कोकिलाक्षकः स्थाने कोकिनाङ्क्षकः नि०॥ ३७३(पू०) बल्वजा वालः केशी स्थाने बल्वजो वालकेशी पु० नि० / (उ०) इक्षौ रसालो स्थाने इथू रसालो नि० / खड्गपत्रकः स्थाने क्षुद्रपत्रकः नि०॥ 374 (उ०) धमनो स्थाने गमनो नि० // 375 (पू०) आरण्य-स्थाने अरण्य-पु. नि० / (उ०) नली तु ग्राम-स्थाने नाली तु ग्राम-पु. नलिनुम-नि०। लेखकाविता स्थाने लेखकाञ्चिता पु० नि० // 376 (उ०) गुन्द्रस्ते-स्थाने गुञ्जस्ते पु०नि० / याजनकः क्षुरः स्थाने याजनकक्षुरः नि० // 378 (पू०) घासे स्थाने घासं पु०॥ 380 (पू०) शीतवीर्या स्थाने शतवीर्या पु. नि० // 381 (पू०) मुस्तको स्थाने भद्रको नि० / (30) मुस्तो वराहो स्थाने गुन्द्रा वराहो पु० गुन्द्री वराहो नि / -दाह्वया स्थाने -दाह्वयः पु० नि० // 382 (पू०) जीविता-स्थाने जीवना-नि० / (उ०) काण्डीरकं स्थाने काञ्चीरकम् पु० / गोनद स्थाने गोनन्दं पु०। गोपुरं प्लवम् स्थाने गोपुरप्लवम् नि० // 383 (पू०) दाशपुरं स्थाने दारपुरं नि० // 385 (पू०) लयं स्थाने लवं नि० / (उ०) इष्टकापथकं स्थाने इष्टकापुष्पकं पु० // 386 (पू०) सीत्यं स्थाने शैत्यं पु०। (उ० गर्भपाकिनि स्थाने गर्भपाकिणि पु. निः // 387 (पू०) कलामकः स्थाने कलायकः नि० // 388 (पू.)-प्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् स्थाने -प्रियस्ता_शुकस्तोक्यस्तुसो हरित् नि / (उ०) मसूरः स्यात् स्थाने स्यान्मसूरः निः // 389 (उ०) वृष्यो स्थाने सरी पु. नि० // 390 (पू.) प्रथनो स्थाने प्रघनो नि० // 391 (पू०) वासन्तो हरिमन्थज-शिम्बिकौ स्थाने वासन्त हरिमन्थज-शिम्बिकाः नि० / (उ०) तुवरकनिगूढक-कुलीमकाः स्थाने तुवरका गुलीमक-निगूढको पु०॥ 392 (पू०) खण्डी च स्थाने खण्डिको पु० नि० / (उ०) श्वेतशिम्बिकः स्थाने शितिबिम्बिकः नि० // 393 (पू०) कुलत्थे स्थाने कुलित्थे पु० / तालवृन्ता स्थाने तालवृन्ते नि० / तालवृत्ता पु० / (उ०) वर्णा स्थाने वा पु०। कुल्माषे तु स्थाने कुल्माषस्तु नि० // 394 (पू.) नीवारे तु स्थाने नीवारस्तु नि० / / 395 (पू०) शोधिका स्थाने शोधिता पु. नि० / मुसटी स्थाने मुशटी नि० / सिता स्थाने शिता पु० नि० / (उ०) कोरदूषकः