SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 210 सटीके निघण्टुशेष [ श्लो० ३८८यवे हयप्रियेस्तीक्ष्णशूकः "युक् मिश्रणे" यूयते यवः, “युवर्ण-" [सिद्ध 0 5.3.28] इत्यल्, तत्र / ह्यानां प्रियो हयप्रियः / तीक्ष्णः शूकः-किंशारुरस्य तीक्ष्णशूकः / आह चयवे च तीक्ष्णशूको....निःशूकोऽतियवोऽपरः / ] इति / एतस्य लोके 'यव' इति प्रसिद्धिः / तोक्मस्त्वसौ हरित् / 'असौ' यवः 'हरिद्' नीलः तुज्यते तोक्मः, "रुक्म-ग्रीष्म-" [ हैमोणादिसू० 346] इति मे निपात्यते / 10 मङ्गल्यके मसूरः स्यात् मङ्गले साधुर्मङ्गल्यः, “तत्र साधौ” [सिद्ध० 7.1.15] इति यः, स्वार्थिके के मङ्गल्यकः, तत्र / मस्यति–परिणमते मसूरः, पुं-स्त्रीलिङ्गः, “मी-मसि-" [ हैमोणादिसू० 427 ] इत्यूरः / आह चमसूरिका मसूरी स्यान्मङ्गल्या पाण्डुराऽपरा / [ ] इति / एतस्य लोके 'मसूर' इति प्रसिद्धिः / कलाये तु सतीनकः // 388 // हरेणुः खण्डिकश्च "कलि शब्द-संख्यानयोः” कल्यते कलायः, "कुलि-लुलि-कलि-कषिभ्यः कायः" 47 [ हैमोणादिसू० 372 ] इति किदायः; कलम्-अतीसारमयते वा, कं लातीति वा, तत्र / सीदन्त्यनेन सतीनः, “दिन-नग्न-" [ हैमोणादिसू० 268 ] इति ने निपात्यते, स्वार्थिके के सतीनकः / सतीनोऽपि // 388 // हियते हरेणुः, पुंल्लिङ्गः, “कृ-हृ-भू-" [ हैमोणादिसू० 772 ] इत्येणुः / खण्ड्यते खण्डिकः, “कुशिक-' [ हैमोणादिसू० 45 ] इतीके निपात्यते / आह चकलायः खण्डिकः प्रोक्तस्त्रिपुटः क्षुद्रखण्डिकः / ] इति / 1 यस्ताय॑शकस्तोक्यस्तुसो हरित् नि० // 2 के स्यान्मसरः निः॥ 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy