SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [ षष्ठो धान्यकाण्डः ] अथावसरागतं धान्यकाण्डं षष्ठं वित्रियतेअथ धान्ये सस्य सीत्यं व्रीहि-स्तम्बकरी अपि / धन्यते धान्यम् , ध्यण ; “डुधांग्क् धारणे" धीयते वा धान्यम् , “धाग्5 राजि-श-रमि-" [हैमोणादिसू० 379 ] इत्यादिना अन्यः व्रीह्यादिः / यदाहुः व्रीहिर्यवो मसूरो गोधूमो मुद्ग-माष-तिल-चणकाः / अणवः प्रियङ्गु-कोद्रव-मयुष्ठकाः शालिराढक्यः // 'द्वौ च कुलाय-कुलत्थौ शणसप्तदशानि धान्यानि / ' ] इति / 10 “घसक् स्वप्ने" सस्यते सुखमनेन सस्यम् , “स्था-छा-मा-" [ हैमोणादिसू० 357] इति यः / सीतया सङ्गतं सीत्यम् , “सीतया सङ्गते" [सिद्ध 0 7.1.27 ] इति यः। व्रीयते-याच्यते व्रीहिः / “वीणाति व्रीहिः” इति क्षीरस्वामी, “त्रियो हिक्" [ हैमोणादिसू० 710 ] इति किद् हिः / स्तम्बं करोति स्तम्बकरिः, पुंल्लिङ्गाविमो, “शकृत्स्तम्बाद् वत्स-बीहौ कृगः" [ सिद्ध 0 5.1.100 ] इति इः / 15 आशौ स्यात् पाटलो व्रीहिः अश्नुते अश्यते वा आशुः, [ पुंल्लिङ्गः ], "कृ-वा-पा-जि-" [ हैमोणादिसू० 1] इत्युणः शीघ्रपाकत्वाद्वा / यद् दुर्ग:आश्वाख्या शालि-शीघ्रयोः [ ] इति / पाटलच्छायः पाटलः, पाटयति वा पाटलः, 'मृदि कन्दि-" [हैमोणादिसू० 20 465 ] इत्यलः / "त्री भरणे" वीणाति व्रीहिः षष्टिकादिधान्यविशेषः / यदाहआशुभहिः पाटलः स्यात् [ ] इति / गर्भपाकिनि षष्टिकः // 386 / / 1 किच कुलाय अभिधानचिन्तामणिस्वोपज्ञटीकार्या उद्धरणे //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy