SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सटीके निघण्टुशेषे लो० ३२७आखुकर्णाभपत्रत्वाद् आखुपर्णी, “पाक-कर्ण-पर्ण-" [ सिद्ध० 2.4.55 ] इति ङीः / आखोः कर्ण इव कर्णः- पत्रं यस्याः सा आखुकर्णीत्यपि, “पाक-कर्ण-" [ सिद्ध० 2.4.55 ] इति ङीः, तस्याम् / पुष्पाणां श्रेणी अस्याः पुष्पश्रेणी / न्यग् रोहति रुणद्धि वा बहुमूलत्वात् न्यग्रोधी, लिहादित्वादचि “वीरुन्न्यग्रोधौ" 5 [सिद्ध 04.1.121 ] इति साधुः / शं वृणोति शम्बरी, अच्, गौरादित्वाद् ङीः / वर्षति वृषा, "नाम्युपान्त्य-" [ सिद्ध 0 5.1.54 ] इति कः / "वृणोति वा" इति क्षीरस्वामी, पृषोदरादित्वात् साधुः / वृषपर्णीत्यपि / चित्रा अनेकवर्णपत्रा / उप-समीपे चित्राण्यस्या उपचित्रा / रम्यते रमते वा रण्डा, “पञ्चमाद् डः" [ हैमो 15 10 क्श्रेणी। द्रवति द्रवन्ती, शतृप्रत्ययः / आह च द्रवन्ती शम्बरी चित्रा न्यग्रोधी मूषकाह्वया / प्रत्यक्श्रेणी वृषा रण्डा पुत्रश्रेण्याखुपर्णिका / / [ धन्व० वर्ग 1 श्लो० 229 ] इति / तथा च-- चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा // प्रत्यक्श्रेणी सुतश्रेणी चण्डा मूषकपर्ण्यपि / [ अमर० का० 2 वर्ग :4 श्लो० 87-88] इति / एतस्या लोके "उंदिरकनी' इति प्रसिद्धिः // 326 // पद्मिन्यां तु महावल्ली बिशिनी बिशवत्यपि / 30 पलाशिनी नालीकिनी नलिनी पुटकिन्यपि // 327 // पद्ममस्त्यस्याः पद्मिनी, “मन्-मा-ऽब्जादेर्नाम्नि" [सिद्ध 0 7.2.67 ] इति इन् प्रत्ययः, तस्याम् / महती चासौ वल्ली च महावल्ली / बिशमस्त्यस्याः बिशिनी / बिशं विद्यतेऽस्याः बिशवती / पलाशाः सन्त्यस्यां पलाशिनी / नालीक मस्त्यस्या नालीकिनी / नलिनमस्त्यस्या नलिनी। पुटकमस्त्यस्याः पुटकिनी। 25 सर्वेऽप्येते "मन्-मा-ऽब्जादेर्नाम्नि" [ सिद्ध 0 7.2.67 ] इति इन्प्रत्यये साधवः / आह च पद्मिनी स्यात् पुटकिनी नलिनी च कुमुद्वती। [धन्व० वर्ग 4 श्लो० 157 ] इति /
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy