________________ 10 120 ] प्रथमो वृक्षकाण्डः। शेलुः श्लेष्मातकः शीतो वसन्तकुसुमस्तथा / . उद्दालकः कन्दुरकः शेल्लुको भूतवृक्षकः // पिच्छिल: शपितः सेलुस्तथा स द्विजकुत्सितः / लेखशाटो बहुवारः [. ] इति / अन्योऽपि श्लेष्मातकः कबुदारुः पिच्छिलो लेखशाटकः / शेलुः सेलुर्बहुवारः शैपितो द्विजकुत्सितः // ] इति / एतस्य लोके गूदी' इति प्रसिद्भिः // 119 // लैकुचे लिकुचो ग्रन्थिमत्फलः "लषी कान्तौ” लष्यते लकुचः, “लषेरुचः कश्च" [हैमोणादिसू०११९] इति उचः अन्त्यस्य च कः ; “लक्यते-आस्वाद्यते लकुचः" इति क्षीरस्वामी , तत्र / पृषोदरादित्वादन्त्याक्षरस्य इत्वे लिकुचः। ग्रन्थिमन्ति फलान्यस्य ग्रन्थिमत्फलः / आह चलकुचः क्षुद्रपनसो निचुलो प्रन्थिमत्फलः / / इति / एतस्य लोके 'वडहर' इति प्रसिद्धिः / पनसे डहुः / लकुचः क्षुद्रपनसः "पनी स्तुतौ" पन्यते पनसः, “तप्यणि-पन्यली-'' [ हैमोणादिसू० 569 ] 30 इत्यसः; 'फनस” इति दुर्गः , तत्र / दह्यते डहुः, पृषोदरादित्वात् / लकुच इति तस्य तु न्युजकं फलम् // 120 // 'तस्य' पनसस्य फलं "उब्जत् आर्जवे" न्युजति न्युजम् , अच् , स्वार्थि / के न्युब्जकम् // 120 // 1 शपितो बहुकुत्सितः पु 2 // 2 बकुले कण्टकी ग्रन्थिफलाम्बुपनसामेहुः / लकुचः क्षुद्रपनसस्तनु स्यात् कुब्जकं फलम् // 120 // नि०॥ 5 .