SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 118] प्रथमो वृक्षकाण्डः। लाक्षां प्रसादयति लाक्षाप्रसादनः / तिरयति रोगांस्तिरीट:; तरति वा, " तृ-कृ-कृपि-" [ हैमोणादिसू० 151] इत्यादिना किदीटः / मार्टि-उद्वर्तयत्यङ्गमनेन मार्जनः / चिल्लति-वातेन शिथिलीभवति चिल्ली, अच् / कन्याया अपत्यमिव कानीनः, “कन्या-त्रिवेण्याः कानीन-त्रिवणं च" [सिद्ध 06.1.62] इति साधुः / यदाह रोधस्तिरीट: कानीनस्तिल्वकः सन्ततोद्भवः / ] इति / क्रामति क्रमुकः, "क्रमेः कृम् च वा” [ हैमोणादिसू० 53 ] इत्युकः / "शश प्लुतगतौ” शशति शशः // 116 // क्रमुकः पट्टिका रोध्रो गालवः स्थूलवल्कलः / जीर्णबुध्नो बृहत्त्वकस्तरः शाबरपादपः // अन्योऽप्याह रोध्रः शाबरकः श्वेतत्वगतीसारभेषजम् / / द्वितीयः पट्टिका रोधो बृहत्पत्रस्तिरीटकः // उत्तालकस्तिल्वकश्च पट्टी लाक्षाप्रसादनः / ] इति / मुनिलोध्रनामान्यमूनि / कृष्णलोधे तु गालवः / 20 गालयति-स्रावयत्यक्षि गालवः, " कैरव-भैरव-" [ हैमोणादिसू० 519] इत्यवे निपात्यते / भूर्जे भूजो बहुपुटो मृदुत्वक्को मृदुच्छदः // 17 // रेखापत्रछत्रपत्रो बहुत्वक्-चर्मिणावपि / / " भृश् भर्जने च” “वादेः " [सिद्ध 0 4. 2. 105 ] इति हूस्वे 25 भृणाति भूजः, " उटजादयः " [ हैमोणादिसू० 134 ] इति अजे निपात्यते; 1. बहुपटो मृदुवल्को मृदु deg नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy