________________ વિદૂષકને વિદ 165 राजा- किं तत्र / विदूषकः- तत्र पञ्चविधस्याभ्यवहारस्योपनतसंभारस्य योजना प्रेक्षमाणाभ्यां शक्यमुत्कण्ठा विनोदयितुम् / / alot मा वि 21 ना नि 2 -किं वा स्वर्गे स्मर्तव्यम् / न वा अश्यते न वा पीयते / केवलमनिमिषैर्नयनैर्मीना विडम्ब्यते / 29 २१नवासत्ता, 24 4, पिप छ-'भोः सुख नामयपरिभूतं अकल्यवर्त च / 27 उत्त२२॥ मयरित, 5.32 : 'सिद्ध ह्येतद्वाचि वीर्यं द्विजानाम् ' / 28 શાકુ તલ, અંક 2; राजा- माढव्य, अप्यस्ति शकुन्तलादर्श ने कुतूहलम् / विदूषकः- प्रथमं सपरिवाहमासीत् / इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः / 29 भृ२७:23, 1.42. 20-21. 'भोः स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति किं पुनरहं ब्राह्मणः / ' 30 भासविनिभित्र, 3.18. 13-14. 'कर्मगृहीतेन कुम्भीलकेन सन्धिच्छेदने शिक्षि तोऽस्मीति वक्तव्यं भवति / ' 31 विमावशीय, 2.20.-13 : 'लोभेण गृहीतस्य कुम्भीलकस्य अस्ति वा प्रतिवचनम्।' 32 विमाशीय, 3.13. 36-37 : 'छिन्नहस्तो मत्स्ये पलायिते निर्विण्णो धीवरो भणति धर्मो मे भविष्यतीति / ' 33 भालविनिमित्र, 2.21. 1-2. 'साधु त्वं दरिद्र इवातुरो वैद्येनोपनीयमानमौष धमिच्छसि / ' 34 भृ२७323, 5.7. 8-10 : 'गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुन निराक्रियते / ' 35 शातस, 6.8. 35-39; : 'कदापि सत्पुरुषाः शोकपात्रात्मानो न भवन्ति / ननु प्रवातेऽपि निष्कम्पा गिरयः / ' 39 विभा२४, 5.4. 5-8 : ‘अलमतिमात्रं सन्तापेन / अथवा अहमपि रोदिमि / एकमपि तत्र दुर्लभं मम नयनाद् बाष्पं न निर्गच्छति / यदा मे पितोपरतस्तदा महतारम्भेण रोदितुमारब्धः / बाष्पं न निर्गच्छति / ' 37 भृ२७४८४, 1.12. 3-4. 'भो वयस्य, एते खलु दास्याः पुत्रा अर्थकल्यवर्ता वरटा भीता इव गापालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति / '