________________ 194 વિદુષક 17 प्रियाशि, 2,1. 6-11 : विदूषकः - (सगर्वम् ) भोः, ईदृशः खलु ब्राह्मणः / यश्चतुर्वेदपञ्चवेदषड्वेदब्राह्मणसहस्रपर्याकुले राजकुले प्रथममहमेव देवोसकाशात् स्वस्तिवायनं लमे / राजा - (विहस्य) वेदसंख्यया एव आवेदितं ब्राह्मण्यम् / 18 नागानन्द, 3.3.75-76. : 'भवति, अनेन सीधुगन्धेन पिनद्धानि (48तर नष्टानि) मे वेदाक्षराणि।' विशाrst : A 1, 'नाहं लिखितु ज्ञातः / ' 254 2 : विदूषकः- (भूमौ अक्षराणि लिखति / ) राजा - अष्टादशलिपिविदो वयं न त्वदीयाक्षरविचक्षणाः / 20 भासविनभित्र, 2.4.4-5 : 'प्रथमोपदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या / सा ननु वो विस्मृता / ' 21 विमोशीय, 3.7.-2-3 'भोः, ब्राह्मणस'कामिताक्षरेण ते पितामहेनाभ्यनुज्ञात आसनस्थितो भव यावदहमपि सुखासीनो भवामि / ' અમૃચ્છકટિકમાં ચાદર નેકર ઐયને પગ ધોવડાવવા કહે છે. તેમાં મૈત્રેયને शामत्यनु २५५मान लागे छ. न्तु : विदूषकः - ( सक्रोधम् ) भो वयस्य एष इदानों दास्याः पुत्रो भूत्वा पानीयं गृह्णाति / मां पुनर्ब्राह्मण पादौ धावयति / ' भृ२७:४४, 1.6-15-19, 'नागानन्'मा 55 विपनु स्वालिमान से or t]त छ. . छ, '( सरोषम् ) कथं राजमित्रं ब्राह्मणो भूत्वा दास्याः पुत्र्याः पादयोः पतिष्यामि / ' 4 3. 22 भृ२७ , 254 -'हा अवस्थे तूलयसि.... यो नामाहं तत्रभवतश्वारुदत्तस्य. ऋद्धयाहोरात्र प्रयत्नसिद्धरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वाऽपनयामि / नगर चत्वरवृषभ इव रोमन्थयमानस्तिष्ठामि।...' 23 અવિમારક, અંક 2 પ્રવેશક. 24 વિક્રમોર્વશીય, અંક 2. 25 વિક્રમોર્વશીય, અક 3 : રાજાનું અવલોકન આ પ્રમાણે છે:'सर्वत्रौदरिकस्य अभ्यवहार्यमेव विषयः / ' मान माना या सवा 555 सामml छ :राजा - अथ क्वेदानीमात्मानं विनोदयेयम् / विदूषकः- महानसं गच्छावः /