SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रत्यभिज्ञादर्शने प्रकाशे अहमाकारः प्रत्यवमर्श एव, न विकल्पः, तत्राप्रकाशसम्भावनादेरसम्भवेन व्यपोहनीयाभावात् प्रकाशस्य विशुद्धसंविद्रूपस्य देहादिसंस्पर्शेरनाबिलीभूतस्य य:आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्यमुखप्रेक्षित्वस्वातन्त्र्यविश्रान्तिरूपः “अहमिति" प्रत्यवमर्श: असौ विकल्पो न भवति, विकल्पत्वाशङ्कायां बीजं दर्शयति-वाग्वपुरपीति। विषयरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्देनात्माभिलापो वागित्यनेनोक्त:-वक्ति अर्थ स्वाध्यासेन सोऽयमित्यभिसंबन्धेन, यदि वाग्वपु:-कस्मान्न विकल्प:? आहनह्यस्य विकल्पलक्षणमस्ति, तथाहि-विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्यव्यवच्छेदनं विकल्पः, विविधत्वं च वह्नावनग्निसंभावनासमारोपनिरासे सति भवेत्, द्वयं वह्नयवह्निरूपमाक्षिपति, पेन विकल्पेऽवश्यं तच्च निश्चेतव्यम्अतश्च व्यपोहितव्यं भवति। तथा च भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः। प्रकाशस्यैव नान्यस्य मेदिनस्त्ववभासनम् // 2 // घटे हि दृष्टे घटस्थान एवाघटोऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः संभाव्यते पटादिस्वभावः, अतो घटाघटयोर्द्वयोरवभासस्य संभावनात् समारोप: सावकाशीभवति, अघटस्य सत्यारोपे निषेधलक्षणोऽपोहनव्यापार:-इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य, “लिङ् संभावनायाम्''। यस्त्वयं प्रकाशो नाम तस्य स्थाने यः संभाव्यते स तावदप्रकाशरूपो न भवति-तुल्यकक्ष्यस्य हि संभावनं भवति, न च यत्प्रकाशेन कर्त्तव्यं तदप्रकाशस्य कदाचित् दृष्टं - संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत, अत: प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य मेदिनस्ततुल्पक यस्यापहनात्मकभेदनव्यापारासहिषपोरवभासनमेव नास्ति, तदभाव कस्यायोहनम्? अवभाससंभवेऽपि प्रकाशरूपत्व पेव। न च प्रकाशस्य स्वरूपदेशकालभेदो-येन द्वितीयः प्रकाश एकस्पाटपोहातेति हीति-यस्मात् एवं, ततो दुगभावादपोड़ागंभवे विकल्परूपत्वाभावान चि..यात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव, न तु विकल्प:
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy