________________ 18 गद्यसंग्रहः श्रीभाष्यात् अविद्या जगन्मूलं, तन्निवर्हणाय निर्विशेषब्रह्मात्मैकत्वविद्या__ प्रतिपत्तये सर्वे वेदान्ताः प्रवृत्ता इत्यद्वैतवादिनां पूर्वपक्षः परमार्थतो निरस्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनित्यसंविदेव भ्रान्त्या ज्ञातृज्ञेय ज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूता विद्यानिवर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति / / महासिद्धान्तः - अद्वैतवादिनां मायावादोपजीविनः पूर्वपक्षस्य खण्डनम् तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादिपापवासनादूषिताशेषशेमुषीकाणामनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्ततदितिर्कव्यतारूपसमीचीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति, न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणकृतयाथात्म्यविद्भिरनादरणीयम्। प्रमाणाभावाद् वस्तु न निर्विशेषं किन्तु सविशेषमेव, अतो निर्विशेषं ब्रह्म नास्ति तथाहि-निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्, सविशेषवस्तुविषयत्वात्सर्वप्रमाणानाम्। यस्तु स्वानुभवसिद्धमिति स्वगोष्ठीनिष्ठस्समयः, सोऽप्यात्मसाक्षिकसविशेषानुभवादेव निरस्तः, 'इदमहमदर्शम्' इति केनचिद्विशेषेण विशिष्टविषयत्वात्सर्वेषामनुभवानाम्। सविशेषोऽप्यनुभूयमानोऽनुभवः केनचिद्युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणस्सतातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषैर्निष्कृष्टव्य इति निष्कर्षहेतुभूतैस्सत्तातिरेकिभिस्स्वासाधारणैस्स्वभावविशेषेस्सविशेष एवावतिष्ठते। अतः कैश्चिद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न क्वचिनिर्विशेषवस्तु-सिद्धिः। धियो हि धीत्वं स्वप्रकाशता च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धः। स्वापमदमूर्छासु