________________ श्रीरामानुजाचार्यकृत-वेदार्थसंग्रहात् 17 ज्ञानानन्दैकगुणो जीवः सर्वेषां समानः जीवात्मस्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणम्।तस्यैतस्यक्रमकृतदेवादिभेदेऽपध्वस्ते स्वरूपभेदो वाचामगोचरः स्वसंवेद्यः, ज्ञानस्वरूपमित्येतावदेवं निर्देश्यम् / तच्च सर्वेषामात्मनां समानम्। अनन्तगुणगणागारो नारायणः पुरुषोत्तमो भगवान् एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिवर्तनैकहेतुभूतः समस्तहे यप्रत्यनीकतया (अनन्त) कल्याणैक तानतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपोऽनवधिकातिशयासंख्येयकल्याणगुणगणःसर्वात्मपरब्रह्म परज्योतिः-परतत्त्व परमात्म-सदादिशब्दभेदेर्निखिलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तमः। ___ पुरुषोत्तमो नारायणो भक्त्येकलभ्यः सोऽयं परब्रह्मभूतःपुरुषोत्तमः, निरतिशयपुण्यसञ्चयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदाभिमुख्यस्य, सदाचार्योपदेशोपबृंहितशास्त्राधिगत-तत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपश्शौचक्षमाऽऽर्जव-भयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य, वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहतिनिषिद्धपरिहारनिष्ठस्य, परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य, तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतियजनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्य,अनन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः। तदुक्तं परमगुरुभिः भगवद्रामानुजाचार्यपादै:उभयपरिकर्मितस्वान्तस्य ऐकान्तिकात्यन्तिकभक्तियोग लभ्यः /