________________ शाङ्करब्रह्मसूत्रभाष्यात् लोकव्यवहारोऽध्यासमूलकः, अध्यासश्च मिथ्याज्ञानम् प्रकृते चिदचिदोः अन्योन्यतादात्म्यग्रहणम् युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोः तम:प्रकाशवद्विरुद्धस्वभावयोरितेरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः , इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् / तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यास्येतरेतराविवेकेन, अत्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य, अहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः / आहकोऽयमध्यासो नामेति। उच्यते-स्मृतिरूपः परत्र पूर्वदृष्टावभासः। तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति।केचित्तु यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति। अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते। सर्वथापि रजतवदवभासते, त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति / तथा च लोकेऽनुभवः शुक्तिका हि रजतवदवभासते / एकश्चन्द्रः सद्वितीयवदिति / . तत्परिहारश्च चिद्रूपे ब्रह्मणि अचिद्रूपस्य विषयस्याध्यासानुपपत्तिशङ्का कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्वद्धर्माणाम्। सर्वो हि पुरोऽवस्थिते एव विषये विषयान्तरमध्यस्यति, युष्पत्प्रत्ययोपेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि। उच्यते-न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्यगविषयत्यात्, अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धः। न चायमस्ति नियमः पुरोऽवस्थिते एव विषये विषयान्तरमध्यसितव्यमिति।अप्रत्यक्षेऽपि ह्याकाशे बालास्तत्रमलिनताद्यध्यस्यन्ति। एवमविरुद्धः प्रत्यगात्मन्वप्यनात्माध्यासः। तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते। तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः। तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणापि स न संबध्यते