________________ गद्यसंग्रहः वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः / स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसंङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरितः नैनं कृताकृते तपतः // 22 // तदेतदृचाभ्युक्तम् / ___ एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्। तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति॥ तस्मादेवंविच्छान्तोदान्त उपरतस्तितिक्षुःसमाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति // 23 // स वा एष महानज आत्माऽनादो वसुदानो विन्दते वसु य एवं वेद // 24 // स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्मऽभयं वै ब्रह्मऽभयं हि वै ब्रह्म भवति य एवं वेद / / 25 // प्रजापतिना 'द' इत्येकमक्षरमुपदिष्टम्, तत एव देवैः दमस्य मनुष्यैः दानस्य असुरैः दयायाः शिक्षा प्राप्ता। त्रयः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति // 1 // अथ हैनं मनुष्या उचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दत्तेति नआत्थेत्योमिति होवाच व्यज्ञासिष्टेति // 2 // अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा 3 इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा देवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति // 3 // इति द्वितीयं ब्राह्मणम् // 2 //