________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 177 मीमांसकमते च एकस्य व्याप्तिग्रहे अन्यस्य पक्षधर्मताग्रहे एकत्र हेतौ व्याप्तिग्रहे अन्यहेतौ पक्षधर्मताग्रहे ऽनुमित्यापत्तिवारणाय तत्तत्पुरुषीयतत्साध्यपक्षहे तुकानुमित्तौ तत्तत्पुरुषीयतद्धेतु धर्मिकतत्साध्यव्याप्तिग्रहस्य तत्तत्पुरुषीयतत्पक्षधर्मिकतद्धेतुमत्ताग्रहस्य चहेतुतायाअभ्युपगन्तव्यतया पुरुषभेदेन कार्यकारणभावानन्त्यप्रयुक्तगौरवान्मीमांसकसम्मत:कार्यकारणभावस्त्यज्यते।यथा वा अन्यधर्मितावच्छेदकयोग्यताज्ञानादपरधर्मितावच्छेदकशाब्दबोधापत्तिवारणाय कार्यकारणभावावच्छेदकगर्भे धर्मितावच्छेदकनिवेशस्यावश्यकतया शाब्दबोध योग्यताज्ञानयो: आत्मनिष्ठप्रत्यासत्या कार्यकारणभावो धर्मितावच्छेदकभेदमूलकानन्त्यप्रयुक्तगौरवग्रस्तः। धर्मितावच्छेदकनिष्ठप्रत्यासत्या च तयोःकार्यकारणभावः एकपुरुषीययोग्यताज्ञानादपरपुरुषस्य शाब्दबोधापत्तिपरिहाराय तत्त्पुरुषीयत्वगर्भोऽपि तत्तत्पुरुषातिरिक्तधर्माणां कार्यकारणभावावच्छेदकगर्भेऽप्रवेशेन लाघव ललित इति आत्मनिष्ठप्रत्यासत्या तयोः कार्यकारणभावमस्वीकृत्य धर्मितावच्छेदकनिष्ठप्रत्यासत्यैव तयोः कार्यकारणभावः स्वीक्रियते। प्रकृते तु नैषा स्थितिः, अतिरिक्तात्मनः, वादिप्रतिवादिभ्यामनभ्युपगतत्वेन अनुभवसंस्कारस्मृतिषु कर्मादृष्ट फलेषु च साक्षात् सामानाधिकरण्येन हेतुहेतुमद्भावपक्षः प्राप्त एव नास्ति, तत्प्राप्तये चानन्तानां विभुद्रव्यात्मकानां जीवानां कल्पना चातीवगौरवग्रस्ता,अतःतेषु उक्तसम्बन्धेन कार्यकारणभावात्मन एकमात्रपक्षस्यैव प्राप्ततया तदभ्युपगम एवं न्याय्यः। किञ्च अतिरिक्तात्मवादे 'अहं गच्छामि' 'अहं जानामि' इत्यादिप्रयोगेषु आख्यातार्थभेदकल्पनाप्रयुक्तमपि गौरवम् दुर्वारम्। प्रथमस्थले कृतेः द्वितीयस्थले च आश्रयत्वस्य आख्यातार्थतायाः स्वीकार्यत्वात्। देहात्मवादे च उभयत्र आश्रयत्वमात्रस्यैव तदर्थत्वसंभवात्। किञ्च चैत्रादिपदस्य शरीरगतचैत्रत्वादि जातिप्रवृत्तिनिमित्तकतया चैत्रादिपदार्थस्य शरीररूपतया 'चैत्रो गच्छति' इति वाक्यतः चैत्रे गमनाश्रयत्वबोधोपपत्तिसंभवेऽपि 'चैत्रो जानाति' इति वाक्यतः चैत्रे ज्ञानाश्रयत्वबोधस्य अतिरिक्तात्मवादे दुर्घटत्वम्। 'ज्ञा'- धातूत्तराऽख्यातस्यावच्छेदकत्वमर्थमङ्गीकृत्य तद्वाक्यतः यथार्थशाब्दबोधोदयः नोपपादयितुं शक्यः, तथा सति ईश्वरीयज्ञानस्य नित्यतया अनवच्छिन्नत्वेन "ईश्वरः सर्वं