________________ 146 गद्यसंग्रहः विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयाण्येव ज्ञानानि स्युः। ततश्च सर्वपदार्थासिद्धिप्रसङ्गः। तस्माद्भूतविषयाकारग्राहिताऽस्य स्वभावो निज इति स्थितम्। भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत्। तेन नेरात्म्यग्रहणस्वभावमेव चित्तम्, नात्मग्रहणस्वभावम्। यत् पुनरन्यथास्वभावोऽस्य ख्यातिः, तदा तां स सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्ज्वां सर्पप्रत्ययस्य। अत एव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः, आगन्तुकप्रत्ययकृतत्वेनादृढत्वात्। नैरात्म्यज्ञानंतु स्वभावत्वात्प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते।न चात्मदर्शनं तस्य, तद्विपरीतत्वात्। यस्यापि न बाह्योऽर्थोऽस्तीतिपक्षः, तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानम्, नात्मदर्शनात्मकम्, तस्यात्मनोऽसत्वात्। तथा हि-यदि नाम तेन विषयस्याभावात् तदग्रहणात्मकं ज्ञानं नेष्ट म्, स्वसंवेदानात्मकं तु तदवश्यमगीकर्तव्यम्, अन्यथा ज्ञानस्यापि व्यवस्था न स्यात्। स चात्मा विद्यमानेनैवात्माद्वयादिरूपेण संवेद्यः नान्यथा, पूर्ववद्दोषप्रसगात्। तस्मात् प्राणिधर्मत्वमेषामसिद्धम्। नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वे परिकल्पिते प्रहाणासम्भवः, अनेकान्तात्। तथाहि-रज्ज्वां सर्पज्ञानमुत्पद्यते, अथ च तत्सम्यग्ज्ञानोत्पादानिवर्त्तते। नापि क्षयोपायासम्भवः, स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन सम्भवात्। तथाहि-ये सम्भवत्स्वहेतुविरुद्धस्वभावभ्यासाः, ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्षयोपायः। ___ नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत् तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात् प्रतिपक्ष इति प्रदर्शिमेतत्। नापि लङ्घनादिवद् व्यवस्थितोत्कर्षता, पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्, स्थिराश्रयत्वात्,