________________ 128 गद्यसंग्रहः जैनदर्शने हेमचन्द्राचार्यकृतप्रमाणमीमांसातः वस्तुनोऽनेकान्तात्मकता प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु // 30 // ११८-प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्य प्रमाणस्य इति प्रमाणसामान्यग्रहणं, प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम्। जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां विषयः' गोचरो 'द्रव्यपर्यायात्मकं वस्तु'। द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम्। पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत्। परियन्त्युत्पादविनाशधाणो भवन्तीति पर्याया विवर्ताः। तच्च ते चात्मा स्वरूपं यस्य तत् द्रव्यपर्यायात्मकं वस्तु, परमार्थसदित्यर्थः, यद्वाह वाचकमुख्यः- 'उत्पादव्ययध्रौव्ययुक्तं सद्' (तत्त्वा० 5/29) इति, पारमर्षमपि उपन्ने इवा विगेमेइ वा धुवेइ वा इति। ११९-तत्र द्रव्यपर्यायकग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरि कल्पितविषयव्युदासः आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः। यच्छ्रीसिद्धसेनः दोहिं वि नएहिं नीयं सत्यमुलूएण तहवि मिच्छत्तं / नं सविसयप्पहाणत्तणेण अन्नोन्ननिरविक्ख // // सन्म० 3/49 त्ति / / 30 / / १२०-कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमानं पर्यायमात्रमुभयं वा स्वतन्त्रम्? हत्याह अर्थक्रियासामर्थ्यात् // 31 // 121- 'अर्थस्य' हानोपादानादिलक्षणस्य 'क्रिया' निष्पत्तिस्तत्र 'सामर्थ्यात्' द्रव्यपर्यायात्मकस्यैव वस्तुनोऽर्थक्रियासमर्थत्वादित्यर्थः // 31 // १२२-यदि नामैवं ततः किमित्याह तल्लक्षणत्वाद्वस्तुनः // 32 //