________________ मीमांसा-शाबर-भाष्यात् 127 कल्पनेन देशान्तरं न प्रापयिष्यतीति तादृशमेव। तस्माद् भङ्गी यजिः। तस्य भङ्गित्वादपूर्वमस्तीति / किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्यपूर्वं चोदयन्तिद्रव्यगुणापचारे न प्रतिनिधिरूपोदातव्यः, यथा तर्हि पूर्वः पक्षः। यदि तर्हि सिद्धान्तः द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोऽनुष्ठातव्य इति।