SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मीमांसा-शाबर-भाष्यात् 119 नसुखम् ‘कालान्तरे फलं दास्यति' इति चेन, न कालान्तरे फलमिष्टेः इत्यवगच्छामः। कुतः? यदा तावदसौ विद्यमानाऽऽसीत् तदा फलं न दत्तवती। यदा फलमुत्पद्यते, तदाऽसौ नास्ति। असती कथं दास्यति? अपि च, तत्काल एव फलं श्रूयते। यागः करणमिति वाक्यादवगम्यते। कारणं चेदुत्पन्नं कार्येण भवितव्यमिति / प्रत्यक्षं च फलकारणमन्यदुपलभामहे। न च दृष्ट कारणे सत्यदृष्टं कल्पयितुं शक्यते, प्रमाणाभावात्। एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे / दृष्टविरुद्धमपि भवति किञ्चिद्वचनम्। पात्रचयनं विधायाह- स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति' इति प्रत्यक्षं शरीरं व्यपदिशति। न च तत् स्वर्ग लोकं यातीति, प्रत्यक्षं हि तद्दह्यते। न चैष याति' इति विधिशब्दः। एवञ्जातीयकंप्रमाणविरुद्धं वचनमप्रमाणम्। 'अम्बुनिमज्जन्त्यलाबूनि, ग्रावाणःप्लवन्ते' इति यथा। तत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासः। तस्मान्न चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) // शब्दार्थसम्बन्धस्य अपौरुषेयतया शब्दप्रामाण्यस्य समर्थनम् 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्।' तुशब्दः पक्षं व्यावर्त्तयति। अपौरुषेयः शब्दस्यार्थेन सम्बन्धः। तस्याग्निहोत्रादिलक्षणस्यार्थस्य ज्ञानं प्रत्यक्षादिभिरनवगम्यमानस्य। तथा च चोदनालक्षणः सम्यक् संप्रत्यय इति। पौरुषेये हि शब्दे यः प्रत्ययः, तस्य मिथ्याभाव आशङ्कयेत, परप्रत्ययो हि तदा स्यात्। अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीमन्यतः पुरुषाद् अवगतिमिच्छामः। ब्रवीतीत्युच्यते, बोधयति बुद्ध्यमानस्य निमित्तं भवतीति। शब्दे च निमित्ते स्वयं बुद्धयते। कथं विप्रलब्धं ब्रूयाद्, नैतदेवमिति। न चास्य चोदना 'स्याद्वा न वेति' सांशयिकं प्रत्ययमुत्पादयति। न च मिथ्यैतदिति कालान्तरे देशान्तरेऽवस्थान्तरे पुरुषान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति। योऽप्यस्य प्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्यसिष्यतीत्यानुमानिक:प्रत्यय उत्पद्यते,सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन विरुद्धयमानो बाध्यते। तस्माच्चोदनालक्षण एव धर्मः। शब्दार्थसम्बन्धे आक्षेपः तत्परिहारञ्च स्यादेतदेवं, नैव शब्दस्यार्थेन सम्बन्धः। कुतोऽस्य पौरुषेयता अपौरुषेयता वेति? कथम्? स्याच्चेदर्थेन सम्बन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy