________________ मीमांसा-शाबर-भाष्यात् 119 नसुखम् ‘कालान्तरे फलं दास्यति' इति चेन, न कालान्तरे फलमिष्टेः इत्यवगच्छामः। कुतः? यदा तावदसौ विद्यमानाऽऽसीत् तदा फलं न दत्तवती। यदा फलमुत्पद्यते, तदाऽसौ नास्ति। असती कथं दास्यति? अपि च, तत्काल एव फलं श्रूयते। यागः करणमिति वाक्यादवगम्यते। कारणं चेदुत्पन्नं कार्येण भवितव्यमिति / प्रत्यक्षं च फलकारणमन्यदुपलभामहे। न च दृष्ट कारणे सत्यदृष्टं कल्पयितुं शक्यते, प्रमाणाभावात्। एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे / दृष्टविरुद्धमपि भवति किञ्चिद्वचनम्। पात्रचयनं विधायाह- स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति' इति प्रत्यक्षं शरीरं व्यपदिशति। न च तत् स्वर्ग लोकं यातीति, प्रत्यक्षं हि तद्दह्यते। न चैष याति' इति विधिशब्दः। एवञ्जातीयकंप्रमाणविरुद्धं वचनमप्रमाणम्। 'अम्बुनिमज्जन्त्यलाबूनि, ग्रावाणःप्लवन्ते' इति यथा। तत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासः। तस्मान्न चोदनालक्षणोऽर्थो धर्मः (1 / 1 / 2) // शब्दार्थसम्बन्धस्य अपौरुषेयतया शब्दप्रामाण्यस्य समर्थनम् 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्।' तुशब्दः पक्षं व्यावर्त्तयति। अपौरुषेयः शब्दस्यार्थेन सम्बन्धः। तस्याग्निहोत्रादिलक्षणस्यार्थस्य ज्ञानं प्रत्यक्षादिभिरनवगम्यमानस्य। तथा च चोदनालक्षणः सम्यक् संप्रत्यय इति। पौरुषेये हि शब्दे यः प्रत्ययः, तस्य मिथ्याभाव आशङ्कयेत, परप्रत्ययो हि तदा स्यात्। अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीमन्यतः पुरुषाद् अवगतिमिच्छामः। ब्रवीतीत्युच्यते, बोधयति बुद्ध्यमानस्य निमित्तं भवतीति। शब्दे च निमित्ते स्वयं बुद्धयते। कथं विप्रलब्धं ब्रूयाद्, नैतदेवमिति। न चास्य चोदना 'स्याद्वा न वेति' सांशयिकं प्रत्ययमुत्पादयति। न च मिथ्यैतदिति कालान्तरे देशान्तरेऽवस्थान्तरे पुरुषान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति। योऽप्यस्य प्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्यसिष्यतीत्यानुमानिक:प्रत्यय उत्पद्यते,सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन विरुद्धयमानो बाध्यते। तस्माच्चोदनालक्षण एव धर्मः। शब्दार्थसम्बन्धे आक्षेपः तत्परिहारञ्च स्यादेतदेवं, नैव शब्दस्यार्थेन सम्बन्धः। कुतोऽस्य पौरुषेयता अपौरुषेयता वेति? कथम्? स्याच्चेदर्थेन सम्बन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे