SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 118 गद्यसंग्रहः अथाऽप्रत्ययितात् अनिन्द्रियविषयं वा, तावत् पुरुषबुद्धिप्रभवमप्रमाणम्। अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात्। अपरस्मात् पौरुषेयाद् वचनात् तदवगतमिति चेत्, तदपि तेनैव तुल्यम्। नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धनामिव वचनं रूपविशेषेषु। नन्वविदुषामुपदेशो नाऽवकल्पते, उपदिष्टवन्तश्च मन्वादयः, तस्मात् पुरुषात् सन्तो विदितवन्तश्च। यथा चक्षुषा रूपमुपलभ्यते, इति दर्शनादेवावगतम् उच्यते-उपदेशा हि व्यामोहादपि भवन्ति / असति व्यामोहे वेदादपि भवन्ति। अपि च पौरुषेयाद्वचनाद् एवमयं पुरुषो वेद' इति भवति प्रत्ययः नैवमयमर्थः' इति विप्लवते हि खल्वपि कश्चित् पुरुषोक्ताद् वचनात् प्रत्ययः। न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्ति। __ननु सामान्यतो दृष्टं पौरुषेयं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते।न,अन्यत्वात्। न ह्यन्यस्य वितथभावेऽन्यस्य वैतथ्यं भवितुमर्हति, अन्यत्वादेव। न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति। अपि च पुरुषवचनसाधावेदवचनं वितथमिति अनुमानव्यपदेशादवगम्यते। प्रत्यक्षस्तु वेदवचनेन प्रत्ययः। न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवति। तस्माच्चोदनालक्षणोऽर्थः श्रेयस्करः। एवं तर्हि श्रेयस्करो जिज्ञासितव्यः, किं धर्मजिज्ञासया? उच्यते-य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यताम्? यो हि यागमनुतिष्ठति, तं धार्मिकः' इति समाचक्षते। यश्च यस्य कर्ता स तेन व्यपदिश्यते। यथा-पाचको लावकः इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्देनोच्यते। न केवलं लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् (ऋ०१०। 90 / 16)' इति यजतिशब्दवाच्यमेव धर्म समामनन्ति। शब्दप्रामाण्ये आक्षेपः ननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम्। कुत:? 'अनिमित्तं विद्यमानोपलम्भनत्वात् / अनिमित्तम् अप्रमाणं शब्दः / यो ह्यपलम्भनविषयो नोपलभ्यते, स नास्ति / यथा शशस्य विषाणम् / उपलम्भकानि चेद्रियाणि पश्वादीनाम्। न च पशुकामेष्टयनन्तरं पशव उपलभ्यन्ते। अतो नेष्टिः पशुफला। कर्मकाले च फलेन भवितव्यम्। यत्कालं हि मर्दनं, तत्कालं मई
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy