________________ 116 गद्यसंग्रहः हि वचनव्यक्तिरस्य पुरस्ताद् वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधति, अन्या च परस्तादानन्तर्यमुपदिशति। वेदानधीप्त्य इत्येकस्यां विधीयतेऽनूद्याऽऽनन्तर्यविपरीतमन्यस्याम्, अर्थकत्वाच्चैकवाक्यतां वक्ष्यति। किं त्वधीते वेदे द्वयमापतति। गुरुकुलाच्च समावर्तितव्यं, वेदवाक्यानि च विचारयितव्यानि। तत्र 'गुरुकुलान्मा समावर्तिष्ट' कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः। यद्येवम्, न तर्हि वेदाध्ययनं पूर्वं गम्यते। एवं हि समामनन्ति 'वेदमधीत्य स्नायात्' इति। इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमान इममाम्नायमतिक्रामेत्। न चाऽऽम्नायो नामातिक्रमितव्यः। तदुच्यते-अतिक्रमिष्याम इममाम्नायम्, अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम। दृष्टो हि तस्यार्थः कर्मावबोधनं नाम। न च तस्याध्ययनमात्रात् तत्रभवन्तो याज्ञिकाः फलं समामनन्ति। यदपि च समामनन्तीव, तत्रापि द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् (जै. सू. 4 / 3 / 1) इत्यर्थवादतां वक्ष्यति। - * न च 'अधीतवेदस्य स्नानानन्तर्यमेतद् विधीयते'। नात्राऽऽनन्तर्यस्य वक्ता कश्चिच्छब्दोऽस्ति। पूर्वकालतायां क्त्वा स्मर्यते, नाऽऽनन्तर्ये। दृष्टार्थता चाऽध्ययनस्याऽऽनन्तर्ये व्याहन्येत। लक्षणया त्वेषोऽर्थः स्यात्। न च इदं स्नानमदृष्टार्थं विधीयते, किं तु लक्षणयाऽस्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालमाहुः 'वेदमधीत्य स्नायात्'-गुरुकुलान्मा समावर्तिष्ट इत्यदृष्टार्थतापरिहारायैव। तस्माद्वेदाध्ययनमेव पूर्वमभिनिर्वर्त्यानन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्य सामर्थ्यम्।नचबमोऽन्यस्य कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्त्तव्येति। किंतु वेदमधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्यार्थः। अत:शब्दो वृत्तस्यापदेशको हेत्वर्थः। यथा क्षेमसुभिक्षोऽयमतोऽहमस्मिन् देशे प्रतिवसामीति।एवमधीतो वेदो धर्मजिज्ञासायां हेतु तः।अनन्तरं धर्मो जिज्ञासितव्य इति, अतः शब्दस्य सामर्थ्यम्। धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयात्। अतः एतस्मात् कारणादनन्तरं धर्मजिज्ञासितुमिच्छेदित्यतः शब्दस्यार्थः। धर्माय जिज्ञासा धर्मजिज्ञासा। सा हि तस्य ज्ञातुमिच्छा। स कथं जिज्ञासितव्यः? को धर्मः कथं लक्षणः कान्यस्य साधनानि कानि साधनाभासानि किं