________________ न्यायकुसुमाञ्जलितः सम्भाव्यते / ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत् / अत्रोच्यते प्रमायाः परतन्त्रत्वात् सर्वप्रलयसम्भवात् / तदन्यस्मिन्ननाश्वासान्न विधाऽन्तरसम्भवः // 1 // सृष्टेः सादित्वमनुमानसाक्षिकं शास्त्रसाक्षिकञ्च सर्गादावेव किं प्रमाणमिति चेत् / विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः। सन्तानत्वादारणेयसन्तानवत् / वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः। नित्यत्वे सति तदारम्भकवात् प्रदीपपरमाणुवदित्यादि / अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न। एवं हि घटादिसन्तानाविच्छेदोऽपि स्यात्। विपर्ययस्तु दृश्यते। कादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न / व्यणुकेषु तदभावात् / तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे व्यणुकत्वव्याघातः / तस्माद् यत्कायं यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः / यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः / न च कार्यस्य स्थितिनिबन्धनं नित्यमेव / नित्यस्थितिप्रसङ्गात् / न च नित्य एव हेतुरकदाचित्कत्वप्रसङ्गात् / ब्रह्माण्डे विलीने तदन्तर्गतानां प्राणिनां दशा ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति व्यणुकवत् पिपीलिकाण्डादेब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः / तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम्? कुपितकपिकपोलान्तर्ग-तोदुम्बरमशकसमूहवद्, दवदहनदह्यमान दारूदरविघूर्णमानधुणसङ्घातवत् प्रलयपवनोल्लासनीयौनिलनिपातिपोतसांयात्रिकसार्थवद्वेति // वैदिकसम्प्रदायस्य हासप्रकारवर्णनम् अपि च जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः / हासदर्शनतो हासः सम्प्रदायस्य मीयताम् // 3 //