________________ गद्यसंग्रहः नित्यविभूनां व्यतिरेकसम्भवः / न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभूतस्योपाधिसम्बन्धेऽप्यनधिकारात् / जनितो हि तेन स तस्य स्यात्, नित्यो वा ? न प्रथमः, पूर्ववत्, नापि द्वितीयः पूर्ववदेव / तथापि चोपाधेरेव व्यतिरेको न तस्य, अविशेषात् / तद्वत इति चेत् / न / स चोपाधिश्चेत्यतोऽन्यस्य तद्वत्पदार्थस्याभावात् / भावे वा, स एव कारणं स्यात् // अत्रोच्यते पूर्वभावो हि हेतुत्वं मीयते येन केनचित् / / व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि // 16 // भवेदेवं यद्यन्वयव्यतिरकावेव कारणत्वम् / किन्तु कार्यान्नियतः पूर्वभावः / स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात् / अन्यथा कार्यात् कारणानुमानं क्वाऽपि न स्यात् / तेन तस्यानुविधानानुपलम्भात् / उपलम्भे, वा, कार्यलिङ्गानवकाशात्, प्रत्यक्षत एव तत्सिद्धेः तज्जातीयानुविधानदर्शनात् सिद्धिरन्यत्रापि न वार्यते / तथापि कोष्ठगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्धयेत्, अन्यत्र तथा दर्शनादिति चेन / बाधेन सङ्कोचात् / विपक्षे बाधकाभावेन चाऽव्याप्तेः / दर्शनमात्रेण चोत्कर्षसमत्वात् / अस्य च ईश्वरे विस्तरो वक्ष्यते / सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गो बाधकमिति चेत् / न / अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशेषेऽनतिप्रसङ्गात् / तथाहि, कार्यं समवायिकारणवदृष्टमित्यदृष्टाश्रयमपि तज्जातीयकारणकम्, आश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात्, तदभावे निमित्तमपि किमुपकुर्यात् ? तथाचाऽनुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्ति स्यात् / एवमपि निमित्तस्य सामर्थ्यादेवनियतदेशोत्पादे स एव देशोऽवश्यापेक्षणीयः स्यात् / तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिबाधे तदतिरिक्तसिद्धिं को वारयेत् / एवमसमवायिनिमित्ते चोहनीये / न्यायकुसुमाञ्जलेः द्वितीयस्तबकात् धर्मसम्प्रदायः परमेश्वरैकमूलकः तदेवं सामान्यतः सिद्धे अलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम् / न च तच्छक्यमस्मदादिभिर्द्रष्टम् / न चादृष्टेन व्यवहारः / ततो लोकोत्तरः सर्वानुभावी