________________
७. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक - सम्यग्दृष्टिभद्रक-देवता-शत-सहस्त्र-शुश्रुषितं, भवान्तरकृता-असंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां, गुणयतां, श्रुण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां जल-स्थल-गगनचरा:..
___ क्रुरजन्तवोऽपि मैत्रीमया जायन्ते ।
८. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक - सम्यग्दृष्टिभद्रक-देवता-शत-सहस्त्र-शुश्रुषितं, भवान्तरकृता-असंख्य
पुण्य प्राप्यं, सम्यग् जपतां, पठतां, गुणयतां, श्रुण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां अधम-वस्तून्यति उत्तमवस्तुभावं प्रपद्यन्ते ।
ग
९. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक - सम्यग्दृष्टिभद्रक-देवता-शत-सहस्त्र-शुश्रुषितं, भवान्तरकृता-संख्य
पुण्य प्राप्यं, सम्यग् जपतां, पठतां, गुणयतां, श्रुण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां धर्मार्थकामा गुणाभिरामा जायन्ते ।
१०. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक - सम्यग्दृष्टिभद्रक-देवता-शत-सहस्त्र-शुश्रुषितं, भवान्तरकृता-असंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां, गुणयतां, श्रुण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां ऐहिक्य: सर्वा अपि शुद्ध
गोत्र-कलत्र-पुत्र-मित्र-धन-धान्य-जीवित-यौवनरुपाऽऽरोग्य-यश: पुरस्सरा: सर्वजनानां संपदः परभाग
जीवितशालिन्यः सदुदर्काः सुसंमुखी भवन्ति ।
20