________________
किंबहुना ?
११. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक सम्यग्द्दष्टिभद्रक-देवता - शत- सहस्त्र-शुश्रुषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं, सम्यग् जपतां पठतां गुणयतां, श्रुण्यतां, समनुप्रेक्षमाणानां, भव्यजीवानां आमुष्मिक्यः सर्वमहिमा
-
स्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्टं (च्छं) स्वयं स्वयंवरणोत्सव- समुत्सुकाः भवन्तीति सिद्धिः (दः) श्रेयः समुदयः ।
यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः । तथाऽयं सिद्धसेनेन, प्रपेदे संपदां पदम् ॥
॥ इति शक्रस्तवः ॥
21