________________
पुण्य प्राप्यं, सम्यग् जपतां, पठतां गुणयतां, श्रुण्यतां, समनुप्रेक्षमाणानां भव्यजीवानां भवनपति - व्यन्तरज्योतिष्क- वैमानिकवासिनो देवाः सदा प्रसीदन्ति - व्याधयो विलीयन्ते ।
३. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश- मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्व पाप निवारणं, सर्वपुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक सम्यग्द्दष्टिभद्रक-देवता - शतसहस्त्र शुश्रुषितं भवान्तरकृताऽसंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां गुणयतां, श्रुण्वतां समनुप्रेक्षमाणानां, भव्यजीवानां पृथिव्यप् तेजो-वायु - गगनानि भवन्त्यनुकूलानि ॥
४. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक सम्यग्द्दष्टिभद्रक - देवता- शत- सहस्त्र - शुश्रुषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां गुणयतां, श्रुण्यतां, समनुप्रेक्षमाणानां भव्यजीवानां सर्व संपदां मूलं जायते जिनानुरागः ।
-
५. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक सम्यग्द्दष्टिभद्रक-देवता- शत- सहस्त्र - शुश्रुषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां गुणयतां, श्रुण्वतां समनुप्रेक्षमाणानां भव्यजीवानां सौमनस्येन अनुग्रहपरा जायन्ते ।
19
·
६. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभाव, अनेक सम्यग्द्दष्टिभद्रक-देवता - शत- सहस्त्र - शुश्रुषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं, सम्यग् जपतां, पठतां गुणयतां, श्रुण्वतां समनुप्रेक्षमाणानां, भव्यजीवानां खलाः क्षीयन्ते ।
-