________________
७] લોગરસસૂત્રને અક્ષર દેહ
પૂર્વ પ્રકરણમાં જેની પ્રભાવશાળી પ્રશસ્તિ કરવામાં आवी छे, ते 'चउवीसत्थयमुत्त', सोमसूत्रनो अक्ष२२ मा प्रमाणे नको :
લોગસ્સસૂત્ર
મૂલપાઠ
વિષયનિદેશ लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥
सावन उसभमजिअंच वंदे, संभवमभिणंदणं च सुमइंच। पउमप्पह सुपास, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं च। विमलमणतं च जिणं, धम्म संतिं च वंदामि ॥३॥